मङ्घ् + यङ्लुक् + णिच् + सन् धातु रूप - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्तरि प्रयोग लिट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
मामङ्घयिषाञ्चक्रे / मामङ्घयिषांचक्रे / मामङ्घयिषाम्बभूव / मामङ्घयिषांबभूव / मामङ्घयिषामास
मामङ्घयिषाञ्चक्राते / मामङ्घयिषांचक्राते / मामङ्घयिषाम्बभूवतुः / मामङ्घयिषांबभूवतुः / मामङ्घयिषामासतुः
मामङ्घयिषाञ्चक्रिरे / मामङ्घयिषांचक्रिरे / मामङ्घयिषाम्बभूवुः / मामङ्घयिषांबभूवुः / मामङ्घयिषामासुः
मध्यम
मामङ्घयिषाञ्चकृषे / मामङ्घयिषांचकृषे / मामङ्घयिषाम्बभूविथ / मामङ्घयिषांबभूविथ / मामङ्घयिषामासिथ
मामङ्घयिषाञ्चक्राथे / मामङ्घयिषांचक्राथे / मामङ्घयिषाम्बभूवथुः / मामङ्घयिषांबभूवथुः / मामङ्घयिषामासथुः
मामङ्घयिषाञ्चकृढ्वे / मामङ्घयिषांचकृढ्वे / मामङ्घयिषाम्बभूव / मामङ्घयिषांबभूव / मामङ्घयिषामास
उत्तम
मामङ्घयिषाञ्चक्रे / मामङ्घयिषांचक्रे / मामङ्घयिषाम्बभूव / मामङ्घयिषांबभूव / मामङ्घयिषामास
मामङ्घयिषाञ्चकृवहे / मामङ्घयिषांचकृवहे / मामङ्घयिषाम्बभूविव / मामङ्घयिषांबभूविव / मामङ्घयिषामासिव
मामङ्घयिषाञ्चकृमहे / मामङ्घयिषांचकृमहे / मामङ्घयिषाम्बभूविम / मामङ्घयिषांबभूविम / मामङ्घयिषामासिम