नर्द् + णिच् + सन् + णिच् धातु रूप - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोग लट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
निनर्दयिष्यते
निनर्दयिष्येते
निनर्दयिष्यन्ते
मध्यम
निनर्दयिष्यसे
निनर्दयिष्येथे
निनर्दयिष्यध्वे
उत्तम
निनर्दयिष्ये
निनर्दयिष्यावहे
निनर्दयिष्यामहे