नन्द् + णिच् + सन् + णिच् धातु रूप - कर्मणि प्रयोग लिट् लकार आत्मनेपद

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
निनन्दयिषयाञ्चक्रे / निनन्दयिषयांचक्रे / निनन्दयिषयाम्बभूवे / निनन्दयिषयांबभूवे / निनन्दयिषयामाहे
निनन्दयिषयाञ्चक्राते / निनन्दयिषयांचक्राते / निनन्दयिषयाम्बभूवाते / निनन्दयिषयांबभूवाते / निनन्दयिषयामासाते
निनन्दयिषयाञ्चक्रिरे / निनन्दयिषयांचक्रिरे / निनन्दयिषयाम्बभूविरे / निनन्दयिषयांबभूविरे / निनन्दयिषयामासिरे
मध्यम
निनन्दयिषयाञ्चकृषे / निनन्दयिषयांचकृषे / निनन्दयिषयाम्बभूविषे / निनन्दयिषयांबभूविषे / निनन्दयिषयामासिषे
निनन्दयिषयाञ्चक्राथे / निनन्दयिषयांचक्राथे / निनन्दयिषयाम्बभूवाथे / निनन्दयिषयांबभूवाथे / निनन्दयिषयामासाथे
निनन्दयिषयाञ्चकृढ्वे / निनन्दयिषयांचकृढ्वे / निनन्दयिषयाम्बभूविध्वे / निनन्दयिषयांबभूविध्वे / निनन्दयिषयाम्बभूविढ्वे / निनन्दयिषयांबभूविढ्वे / निनन्दयिषयामासिध्वे
उत्तम
निनन्दयिषयाञ्चक्रे / निनन्दयिषयांचक्रे / निनन्दयिषयाम्बभूवे / निनन्दयिषयांबभूवे / निनन्दयिषयामाहे
निनन्दयिषयाञ्चकृवहे / निनन्दयिषयांचकृवहे / निनन्दयिषयाम्बभूविवहे / निनन्दयिषयांबभूविवहे / निनन्दयिषयामासिवहे
निनन्दयिषयाञ्चकृमहे / निनन्दयिषयांचकृमहे / निनन्दयिषयाम्बभूविमहे / निनन्दयिषयांबभूविमहे / निनन्दयिषयामासिमहे