नन्द् + णिच् + सन् + णिच् धातु रूप - कर्तरि प्रयोग लट् लकार आत्मनेपद

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
निनन्दयिषयते
निनन्दयिषयेते
निनन्दयिषयन्ते
मध्यम
निनन्दयिषयसे
निनन्दयिषयेथे
निनन्दयिषयध्वे
उत्तम
निनन्दयिषये
निनन्दयिषयावहे
निनन्दयिषयामहे