दध् + यङ् + णिच् + सन् धातु रूप - दधँ धारणे - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
दादध्ययिष्येत
दादध्ययिष्येयाताम्
दादध्ययिष्येरन्
मध्यम
दादध्ययिष्येथाः
दादध्ययिष्येयाथाम्
दादध्ययिष्येध्वम्
उत्तम
दादध्ययिष्येय
दादध्ययिष्येवहि
दादध्ययिष्येमहि