दद् + सन् + णिच् धातु रूप - ददँ दाने - भ्वादिः - कर्मणि प्रयोग लिट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चक्राते / दिददिषयांचक्राते / दिददिषयाम्बभूवाते / दिददिषयांबभूवाते / दिददिषयामासाते
दिददिषयाञ्चक्रिरे / दिददिषयांचक्रिरे / दिददिषयाम्बभूविरे / दिददिषयांबभूविरे / दिददिषयामासिरे
मध्यम
दिददिषयाञ्चकृषे / दिददिषयांचकृषे / दिददिषयाम्बभूविषे / दिददिषयांबभूविषे / दिददिषयामासिषे
दिददिषयाञ्चक्राथे / दिददिषयांचक्राथे / दिददिषयाम्बभूवाथे / दिददिषयांबभूवाथे / दिददिषयामासाथे
दिददिषयाञ्चकृढ्वे / दिददिषयांचकृढ्वे / दिददिषयाम्बभूविध्वे / दिददिषयांबभूविध्वे / दिददिषयाम्बभूविढ्वे / दिददिषयांबभूविढ्वे / दिददिषयामासिध्वे
उत्तम
दिददिषयाञ्चक्रे / दिददिषयांचक्रे / दिददिषयाम्बभूवे / दिददिषयांबभूवे / दिददिषयामाहे
दिददिषयाञ्चकृवहे / दिददिषयांचकृवहे / दिददिषयाम्बभूविवहे / दिददिषयांबभूविवहे / दिददिषयामासिवहे
दिददिषयाञ्चकृमहे / दिददिषयांचकृमहे / दिददिषयाम्बभूविमहे / दिददिषयांबभूविमहे / दिददिषयामासिमहे