दद् + यङ् + णिच् + सन् धातु रूप - ददँ दाने - भ्वादिः - कर्तरि प्रयोग लिट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
दादद्ययिषाञ्चक्रे / दादद्ययिषांचक्रे / दादद्ययिषाम्बभूव / दादद्ययिषांबभूव / दादद्ययिषामास
दादद्ययिषाञ्चक्राते / दादद्ययिषांचक्राते / दादद्ययिषाम्बभूवतुः / दादद्ययिषांबभूवतुः / दादद्ययिषामासतुः
दादद्ययिषाञ्चक्रिरे / दादद्ययिषांचक्रिरे / दादद्ययिषाम्बभूवुः / दादद्ययिषांबभूवुः / दादद्ययिषामासुः
मध्यम
दादद्ययिषाञ्चकृषे / दादद्ययिषांचकृषे / दादद्ययिषाम्बभूविथ / दादद्ययिषांबभूविथ / दादद्ययिषामासिथ
दादद्ययिषाञ्चक्राथे / दादद्ययिषांचक्राथे / दादद्ययिषाम्बभूवथुः / दादद्ययिषांबभूवथुः / दादद्ययिषामासथुः
दादद्ययिषाञ्चकृढ्वे / दादद्ययिषांचकृढ्वे / दादद्ययिषाम्बभूव / दादद्ययिषांबभूव / दादद्ययिषामास
उत्तम
दादद्ययिषाञ्चक्रे / दादद्ययिषांचक्रे / दादद्ययिषाम्बभूव / दादद्ययिषांबभूव / दादद्ययिषामास
दादद्ययिषाञ्चकृवहे / दादद्ययिषांचकृवहे / दादद्ययिषाम्बभूविव / दादद्ययिषांबभूविव / दादद्ययिषामासिव
दादद्ययिषाञ्चकृमहे / दादद्ययिषांचकृमहे / दादद्ययिषाम्बभूविम / दादद्ययिषांबभूविम / दादद्ययिषामासिम