दद् + णिच् + सन् धातु रूप - ददँ दाने - भ्वादिः - कर्मणि प्रयोग लिट् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
दिदादयिषाञ्चक्रे / दिदादयिषांचक्रे / दिदादयिषाम्बभूवे / दिदादयिषांबभूवे / दिदादयिषामाहे
दिदादयिषाञ्चक्राते / दिदादयिषांचक्राते / दिदादयिषाम्बभूवाते / दिदादयिषांबभूवाते / दिदादयिषामासाते
दिदादयिषाञ्चक्रिरे / दिदादयिषांचक्रिरे / दिदादयिषाम्बभूविरे / दिदादयिषांबभूविरे / दिदादयिषामासिरे
मध्यम
दिदादयिषाञ्चकृषे / दिदादयिषांचकृषे / दिदादयिषाम्बभूविषे / दिदादयिषांबभूविषे / दिदादयिषामासिषे
दिदादयिषाञ्चक्राथे / दिदादयिषांचक्राथे / दिदादयिषाम्बभूवाथे / दिदादयिषांबभूवाथे / दिदादयिषामासाथे
दिदादयिषाञ्चकृढ्वे / दिदादयिषांचकृढ्वे / दिदादयिषाम्बभूविध्वे / दिदादयिषांबभूविध्वे / दिदादयिषाम्बभूविढ्वे / दिदादयिषांबभूविढ्वे / दिदादयिषामासिध्वे
उत्तम
दिदादयिषाञ्चक्रे / दिदादयिषांचक्रे / दिदादयिषाम्बभूवे / दिदादयिषांबभूवे / दिदादयिषामाहे
दिदादयिषाञ्चकृवहे / दिदादयिषांचकृवहे / दिदादयिषाम्बभूविवहे / दिदादयिषांबभूविवहे / दिदादयिषामासिवहे
दिदादयिषाञ्चकृमहे / दिदादयिषांचकृमहे / दिदादयिषाम्बभूविमहे / दिदादयिषांबभूविमहे / दिदादयिषामासिमहे