कच् + णिच् + सन् + णिच् धातु रूप - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चिकाचयिषिता / चिकाचयिषयिता
चिकाचयिषितारौ / चिकाचयिषयितारौ
चिकाचयिषितारः / चिकाचयिषयितारः
मध्यम
चिकाचयिषितासे / चिकाचयिषयितासे
चिकाचयिषितासाथे / चिकाचयिषयितासाथे
चिकाचयिषिताध्वे / चिकाचयिषयिताध्वे
उत्तम
चिकाचयिषिताहे / चिकाचयिषयिताहे
चिकाचयिषितास्वहे / चिकाचयिषयितास्वहे
चिकाचयिषितास्महे / चिकाचयिषयितास्महे