कख् + णिच् + सन् + णिच् धातु रूप - कखँ हसने - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चिकाखयिषिता / चिकाखयिषयिता
चिकाखयिषितारौ / चिकाखयिषयितारौ
चिकाखयिषितारः / चिकाखयिषयितारः
मध्यम
चिकाखयिषितासे / चिकाखयिषयितासे
चिकाखयिषितासाथे / चिकाखयिषयितासाथे
चिकाखयिषिताध्वे / चिकाखयिषयिताध्वे
उत्तम
चिकाखयिषिताहे / चिकाखयिषयिताहे
चिकाखयिषितास्वहे / चिकाखयिषयितास्वहे
चिकाखयिषितास्महे / चिकाखयिषयितास्महे