अव + मङ्घ् + यङ्लुक् + णिच् + सन् धातु रूप - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - कर्मणि प्रयोग लृङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
अवामामङ्घयिषिष्यत
अवामामङ्घयिषिष्येताम्
अवामामङ्घयिषिष्यन्त
मध्यम
अवामामङ्घयिषिष्यथाः
अवामामङ्घयिषिष्येथाम्
अवामामङ्घयिषिष्यध्वम्
उत्तम
अवामामङ्घयिषिष्ये
अवामामङ्घयिषिष्यावहि
अवामामङ्घयिषिष्यामहि