अर्द् + णिच् धातु रूप - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोग लिट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
अर्दयाञ्चक्राते / अर्दयांचक्राते / अर्दयाम्बभूवतुः / अर्दयांबभूवतुः / अर्दयामासतुः
अर्दयाञ्चक्रिरे / अर्दयांचक्रिरे / अर्दयाम्बभूवुः / अर्दयांबभूवुः / अर्दयामासुः
मध्यम
अर्दयाञ्चकृषे / अर्दयांचकृषे / अर्दयाम्बभूविथ / अर्दयांबभूविथ / अर्दयामासिथ
अर्दयाञ्चक्राथे / अर्दयांचक्राथे / अर्दयाम्बभूवथुः / अर्दयांबभूवथुः / अर्दयामासथुः
अर्दयाञ्चकृढ्वे / अर्दयांचकृढ्वे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
उत्तम
अर्दयाञ्चक्रे / अर्दयांचक्रे / अर्दयाम्बभूव / अर्दयांबभूव / अर्दयामास
अर्दयाञ्चकृवहे / अर्दयांचकृवहे / अर्दयाम्बभूविव / अर्दयांबभूविव / अर्दयामासिव
अर्दयाञ्चकृमहे / अर्दयांचकृमहे / अर्दयाम्बभूविम / अर्दयांबभूविम / अर्दयामासिम