अपि + ध्राख् + यङ्लुक् + णिच् + सन् + णिच् धातु रूप - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयति
अपिदाध्राखयिषयतः
अपिदाध्राखयिषयन्ति
मध्यम
अपिदाध्राखयिषयसि
अपिदाध्राखयिषयथः
अपिदाध्राखयिषयथ
उत्तम
अपिदाध्राखयिषयामि
अपिदाध्राखयिषयावः
अपिदाध्राखयिषयामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयाञ्चकार / अपिदाध्राखयिषयांचकार / अपिदाध्राखयिषयाम्बभूव / अपिदाध्राखयिषयांबभूव / अपिदाध्राखयिषयामास
अपिदाध्राखयिषयाञ्चक्रतुः / अपिदाध्राखयिषयांचक्रतुः / अपिदाध्राखयिषयाम्बभूवतुः / अपिदाध्राखयिषयांबभूवतुः / अपिदाध्राखयिषयामासतुः
अपिदाध्राखयिषयाञ्चक्रुः / अपिदाध्राखयिषयांचक्रुः / अपिदाध्राखयिषयाम्बभूवुः / अपिदाध्राखयिषयांबभूवुः / अपिदाध्राखयिषयामासुः
मध्यम
अपिदाध्राखयिषयाञ्चकर्थ / अपिदाध्राखयिषयांचकर्थ / अपिदाध्राखयिषयाम्बभूविथ / अपिदाध्राखयिषयांबभूविथ / अपिदाध्राखयिषयामासिथ
अपिदाध्राखयिषयाञ्चक्रथुः / अपिदाध्राखयिषयांचक्रथुः / अपिदाध्राखयिषयाम्बभूवथुः / अपिदाध्राखयिषयांबभूवथुः / अपिदाध्राखयिषयामासथुः
अपिदाध्राखयिषयाञ्चक्र / अपिदाध्राखयिषयांचक्र / अपिदाध्राखयिषयाम्बभूव / अपिदाध्राखयिषयांबभूव / अपिदाध्राखयिषयामास
उत्तम
अपिदाध्राखयिषयाञ्चकर / अपिदाध्राखयिषयांचकर / अपिदाध्राखयिषयाञ्चकार / अपिदाध्राखयिषयांचकार / अपिदाध्राखयिषयाम्बभूव / अपिदाध्राखयिषयांबभूव / अपिदाध्राखयिषयामास
अपिदाध्राखयिषयाञ्चकृव / अपिदाध्राखयिषयांचकृव / अपिदाध्राखयिषयाम्बभूविव / अपिदाध्राखयिषयांबभूविव / अपिदाध्राखयिषयामासिव
अपिदाध्राखयिषयाञ्चकृम / अपिदाध्राखयिषयांचकृम / अपिदाध्राखयिषयाम्बभूविम / अपिदाध्राखयिषयांबभूविम / अपिदाध्राखयिषयामासिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयिता
अपिदाध्राखयिषयितारौ
अपिदाध्राखयिषयितारः
मध्यम
अपिदाध्राखयिषयितासि
अपिदाध्राखयिषयितास्थः
अपिदाध्राखयिषयितास्थ
उत्तम
अपिदाध्राखयिषयितास्मि
अपिदाध्राखयिषयितास्वः
अपिदाध्राखयिषयितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयिष्यति
अपिदाध्राखयिषयिष्यतः
अपिदाध्राखयिषयिष्यन्ति
मध्यम
अपिदाध्राखयिषयिष्यसि
अपिदाध्राखयिषयिष्यथः
अपिदाध्राखयिषयिष्यथ
उत्तम
अपिदाध्राखयिषयिष्यामि
अपिदाध्राखयिषयिष्यावः
अपिदाध्राखयिषयिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयतात् / अपिदाध्राखयिषयताद् / अपिदाध्राखयिषयतु
अपिदाध्राखयिषयताम्
अपिदाध्राखयिषयन्तु
मध्यम
अपिदाध्राखयिषयतात् / अपिदाध्राखयिषयताद् / अपिदाध्राखयिषय
अपिदाध्राखयिषयतम्
अपिदाध्राखयिषयत
उत्तम
अपिदाध्राखयिषयाणि
अपिदाध्राखयिषयाव
अपिदाध्राखयिषयाम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अप्यदाध्राखयिषयत् / अप्यदाध्राखयिषयद्
अप्यदाध्राखयिषयताम्
अप्यदाध्राखयिषयन्
मध्यम
अप्यदाध्राखयिषयः
अप्यदाध्राखयिषयतम्
अप्यदाध्राखयिषयत
उत्तम
अप्यदाध्राखयिषयम्
अप्यदाध्राखयिषयाव
अप्यदाध्राखयिषयाम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिषयेत् / अपिदाध्राखयिषयेद्
अपिदाध्राखयिषयेताम्
अपिदाध्राखयिषयेयुः
मध्यम
अपिदाध्राखयिषयेः
अपिदाध्राखयिषयेतम्
अपिदाध्राखयिषयेत
उत्तम
अपिदाध्राखयिषयेयम्
अपिदाध्राखयिषयेव
अपिदाध्राखयिषयेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
अपिदाध्राखयिष्यात् / अपिदाध्राखयिष्याद्
अपिदाध्राखयिष्यास्ताम्
अपिदाध्राखयिष्यासुः
मध्यम
अपिदाध्राखयिष्याः
अपिदाध्राखयिष्यास्तम्
अपिदाध्राखयिष्यास्त
उत्तम
अपिदाध्राखयिष्यासम्
अपिदाध्राखयिष्यास्व
अपिदाध्राखयिष्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अप्यदाध्राखयिषत् / अप्यदाध्राखयिषद्
अप्यदाध्राखयिषताम्
अप्यदाध्राखयिषन्
मध्यम
अप्यदाध्राखयिषः
अप्यदाध्राखयिषतम्
अप्यदाध्राखयिषत
उत्तम
अप्यदाध्राखयिषम्
अप्यदाध्राखयिषाव
अप्यदाध्राखयिषाम
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अप्यदाध्राखयिषयिष्यत् / अप्यदाध्राखयिषयिष्यद्
अप्यदाध्राखयिषयिष्यताम्
अप्यदाध्राखयिषयिष्यन्
मध्यम
अप्यदाध्राखयिषयिष्यः
अप्यदाध्राखयिषयिष्यतम्
अप्यदाध्राखयिषयिष्यत
उत्तम
अप्यदाध्राखयिषयिष्यम्
अप्यदाध्राखयिषयिष्याव
अप्यदाध्राखयिषयिष्याम