संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ

सही मेल बनाएँ


स्वाद् + यङ् + णिच् + सन् + णिच् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोग लङ् लकार आत्मनेपद

असास्वाद्ययिष्यावहि
उत्तम पुरुषः द्विवचनम्
असास्वाद्ययिष्यत
प्रथम पुरुषः एकवचनम्
असास्वाद्ययिष्ये
उत्तम पुरुषः एकवचनम्
असास्वाद्ययिष्यथाः
मध्यम पुरुषः एकवचनम्
असास्वाद्ययिष्यन्त
प्रथम पुरुषः बहुवचनम्