संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्मणि प्रयोग लङ् लकार आत्मनेपद
अश्लङ्क्येथाम्
मध्यम पुरुषः द्विवचनम्
अश्लङ्क्यन्त
प्रथम पुरुषः बहुवचनम्
अश्लङ्क्यथाः
मध्यम पुरुषः एकवचनम्
अश्लङ्क्यध्वम्
मध्यम पुरुषः बहुवचनम्
अश्लङ्क्यत
प्रथम पुरुषः एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम