संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
प्र + मन्द् - मदिँ स्तुतिमोदमदस्वप्... भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद
प्रमन्द्येध्वम्
मध्यम पुरुषः बहुवचनम्
प्रमन्द्येयाथाम्
मध्यम पुरुषः द्विवचनम्
प्रमन्द्येयाताम्
प्रथम पुरुषः द्विवचनम्
प्रमन्द्येथाः
मध्यम पुरुषः एकवचनम्
प्रमन्द्येरन्
प्रथम पुरुषः बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम