संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ

सही मेल बनाएँ


नि + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोग लोट् लकार आत्मनेपद

निस्पन्द्यावहै
उत्तम पुरुषः द्विवचनम्
निस्पन्द्येताम्
प्रथम पुरुषः द्विवचनम्
निस्पन्द्यै
उत्तम पुरुषः एकवचनम्
निस्पन्द्यताम्
प्रथम पुरुषः एकवचनम्
निस्पन्द्यध्वम्
मध्यम पुरुषः बहुवचनम्