संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
नि + स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोग लोट् लकार आत्मनेपद
निस्पन्द्यावहै
उत्तम पुरुषः द्विवचनम्
निस्पन्द्येताम्
प्रथम पुरुषः द्विवचनम्
निस्पन्द्यै
उत्तम पुरुषः एकवचनम्
निस्पन्द्यताम्
प्रथम पुरुषः एकवचनम्
निस्पन्द्यध्वम्
मध्यम पुरुषः बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम