संस्कृत क्रियापद अभ्यास - शुद्ध विकल्प चुनें

शुद्ध विकल्प चुनें


'निनन्दयाञ्चक्रुः / निनन्दयांचक्रुः / निनन्दयाम्बभूवुः / निनन्दयांबभूवुः / निनन्दयामासुः ( नि + नन्द् + णिच् - टुनदिँ समृद्धौ भ्वादिः कर्तरि प्रयोग लिट् लकार परस्मैपद )' - को मध्यम पुरुष में द्विवचन में परिवर्तित कीजिए ।