संस्कृत क्रियापद अभ्यास - सही या गलत बताएं
सही या गलत बताएं
नन्द् + सन् + णिच् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोग लृङ् लकार आत्मनेपद
अनिनन्दिषयिष्ये - उत्तम पुरुषः एकवचनम्
True
अनिनन्दिषयिष्यध्वम् - मध्यम पुरुषः बहुवचनम्
True
अनिनन्दिषयिष्येथाम् - मध्यम पुरुषः द्विवचनम्
True
अनिनन्दिषयिष्यत - प्रथम पुरुषः द्विवचनम्
False
अनिनन्दिषयिष्यावहि - उत्तम पुरुषः द्विवचनम्
True