संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
चन्द् + यङ् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद
चाचन्दिष्यसे
मध्यम पुरुषः एकवचनम्
चाचन्दिष्यध्वे
मध्यम पुरुषः बहुवचनम्
चाचन्दिष्यन्ते
प्रथम पुरुषः बहुवचनम्
चाचन्दिष्ये
उत्तम पुरुषः एकवचनम्
चाचन्दिष्यामहे
उत्तम पुरुषः बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम