संस्कृत क्रियापद अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
चाखर्दयिषयाञ्चक्रतुः / चाखर्दयिषयांचक्रतुः / चाखर्दयिषयाम्बभूवतुः / चाखर्दयिषयांबभूवतुः / चाखर्दयिषयामासतुः ( खर्द् + यङ्लुक् + णिच् + सन् + णिच् - खर्दँ दन्दशूके भ्वादिः ) - कर्तरि प्रयोग परस्मैपद का लकार बताइये ?
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम