संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ

सही मेल बनाएँ


अभि + नन्द् + यङ् + सन् + णिच् - टुनदिँ समृद्धौ भ्वादिः - कर्मणि प्रयोग लङ् लकार आत्मनेपद

अभ्यनानन्द्येष्यावहि
उत्तम पुरुषः द्विवचनम्
अभ्यनानन्द्येष्येताम्
प्रथम पुरुषः द्विवचनम्
अभ्यनानन्द्येष्यन्त
प्रथम पुरुषः बहुवचनम्
अभ्यनानन्द्येष्यथाः
मध्यम पुरुषः एकवचनम्
अभ्यनानन्द्येष्येथाम्
मध्यम पुरुषः द्विवचनम्