संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
अपि + नन्द् + सन् + णिच् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोग लट् लकार परस्मैपद
अपिनिनन्दिषयति
प्रथम पुरुषः एकवचनम्
अपिनिनन्दिषयथ
मध्यम पुरुषः बहुवचनम्
अपिनिनन्दिषयतः
प्रथम पुरुषः द्विवचनम्
अपिनिनन्दिषयसि
मध्यम पुरुषः एकवचनम्
अपिनिनन्दिषयावः
उत्तम पुरुषः द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम