संस्कृत क्रियापद अभ्यास - सही मेल बनाएँ

सही मेल बनाएँ


अपि + नन्द् + सन् + णिच् - टुनदिँ समृद्धौ भ्वादिः - कर्तरि प्रयोग लट् लकार परस्मैपद

अपिनिनन्दिषयति
प्रथम पुरुषः एकवचनम्
अपिनिनन्दिषयथ
मध्यम पुरुषः बहुवचनम्
अपिनिनन्दिषयतः
प्रथम पुरुषः द्विवचनम्
अपिनिनन्दिषयसि
मध्यम पुरुषः एकवचनम्
अपिनिनन्दिषयावः
उत्तम पुरुषः द्विवचनम्