हन् - हनँ हिंसागत्योः अदादिः शब्द की तुलना - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
हतात् / हताद् / हन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुष  द्विवचन
हताम्
तनुताम्
प्रथम पुरुष  बहुवचन
घ्नन्तु
तन्वन्तु
मध्यम पुरुष  एकवचन
हतात् / हताद् / जहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुष  द्विवचन
हतम्
तनुतम्
मध्यम पुरुष  बहुवचन
हत
तनुत
उत्तम पुरुष  एकवचन
हनानि
तनवानि
उत्तम पुरुष  द्विवचन
हनाव
तनवाव
उत्तम पुरुष  बहुवचन
हनाम
तनवाम
प्रथम पुरुष  एकवचन
हतात् / हताद् / हन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुष  द्विवचन
प्रथम पुरुष  बहुवचन
तन्वन्तु
मध्यम पुरुष  एकवचन
हतात् / हताद् / जहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुष  द्विवचन
मध्यम पुरुष  बहुवचन
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
उत्तम पुरुष  बहुवचन