स्तु - ष्टुञ् स्तुतौ अदादिः शब्द की तुलना - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
स्तुवीत
सुन्वीत
युनीत
अवेत
यावयेत
प्रथम पुरुष  द्विवचन
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
प्रथम पुरुष  बहुवचन
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
यावयेरन्
मध्यम पुरुष  एकवचन
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
यावयेथाः
मध्यम पुरुष  द्विवचन
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
मध्यम पुरुष  बहुवचन
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
उत्तम पुरुष  एकवचन
स्तुवीय
सुन्वीय
युनीय
अवेय
यावयेय
उत्तम पुरुष  द्विवचन
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
यावयेवहि
उत्तम पुरुष  बहुवचन
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि
यावयेमहि
प्रथम पुरुष  एकवचन
स्तुवीत
सुन्वीत
प्रथम पुरुष  द्विवचन
स्तुवीयाताम्
सुन्वीयाताम्
युनीयाताम्
अवेयाताम्
यावयेयाताम्
प्रथम पुरुष  बहुवचन
स्तुवीरन्
सुन्वीरन्
युनीरन्
अवेरन्
मध्यम पुरुष  एकवचन
स्तुवीथाः
सुन्वीथाः
युनीथाः
अवेथाः
मध्यम पुरुष  द्विवचन
स्तुवीयाथाम्
सुन्वीयाथाम्
युनीयाथाम्
अवेयाथाम्
यावयेयाथाम्
मध्यम पुरुष  बहुवचन
स्तुवीध्वम्
सुन्वीध्वम्
युनीध्वम्
अवेध्वम्
यावयेध्वम्
उत्तम पुरुष  एकवचन
स्तुवीय
सुन्वीय
उत्तम पुरुष  द्विवचन
स्तुवीवहि
सुन्वीवहि
युनीवहि
अवेवहि
उत्तम पुरुष  बहुवचन
स्तुवीमहि
सुन्वीमहि
युनीमहि
अवेमहि