मुष् - मुषँ स्तेये क्र्यादिः शब्द की तुलना - कर्तरि प्रयोग लङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
प्रथम पुरुष  द्विवचन
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
प्रथम पुरुष  बहुवचन
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
मध्यम पुरुष  एकवचन
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
मध्यम पुरुष  द्विवचन
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
मध्यम पुरुष  बहुवचन
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
उत्तम पुरुष  एकवचन
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
उत्तम पुरुष  द्विवचन
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
उत्तम पुरुष  बहुवचन
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
प्रथम पुरुष  एकवचन
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
प्रथम पुरुष  द्विवचन
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
प्रथम पुरुष  बहुवचन
अमुष्णन्
अदिधिषुः
मध्यम पुरुष  एकवचन
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
मध्यम पुरुष  द्विवचन
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
मध्यम पुरुष  बहुवचन
अमुष्णीत
अदिधिष्ट
उत्तम पुरुष  एकवचन
अमुष्णाम्
अविष्णाम्
अदिधिषम्
उत्तम पुरुष  द्विवचन
अमुष्णीव
अदिधिष्व
उत्तम पुरुष  बहुवचन
अमुष्णीम
अदिधिष्म