मुद् - मुदँ संसर्गे चुरादिः शब्द की तुलना - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुष  द्विवचन
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुष  बहुवचन
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
मध्यम पुरुष  एकवचन
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुष  द्विवचन
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुष  बहुवचन
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
उत्तम पुरुष  एकवचन
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
उत्तम पुरुष  द्विवचन
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
उत्तम पुरुष  बहुवचन
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
प्रथम पुरुष  एकवचन
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुष  द्विवचन
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुष  बहुवचन
मोदयन्तु
तुदन्तु
भिन्दन्तु
मध्यम पुरुष  एकवचन
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुष  द्विवचन
भिन्तम् / भिन्त्तम्
मध्यम पुरुष  बहुवचन
भिन्त / भिन्त्त
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
उत्तम पुरुष  बहुवचन