मन्थ् - मन्थँ - विलोडने भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
मन्थति
मथ्यते
ममन्थ
ममन्थे
मन्थिता
मन्थिता
मन्थिष्यति
मन्थिष्यते
मन्थतात् / मन्थताद् / मन्थतु
मथ्यताम्
अमन्थत् / अमन्थद्
अमथ्यत
मन्थेत् / मन्थेद्
मथ्येत
मथ्यात् / मथ्याद्
मन्थिषीष्ट
अमन्थीत् / अमन्थीद्
अमन्थि
अमन्थिष्यत् / अमन्थिष्यद्
अमन्थिष्यत
प्रथम  द्विवचन
मन्थतः
मथ्येते
ममन्थतुः
ममन्थाते
मन्थितारौ
मन्थितारौ
मन्थिष्यतः
मन्थिष्येते
मन्थताम्
मथ्येताम्
अमन्थताम्
अमथ्येताम्
मन्थेताम्
मथ्येयाताम्
मथ्यास्ताम्
मन्थिषीयास्ताम्
अमन्थिष्टाम्
अमन्थिषाताम्
अमन्थिष्यताम्
अमन्थिष्येताम्
प्रथम  बहुवचन
मन्थन्ति
मथ्यन्ते
ममन्थुः
ममन्थिरे
मन्थितारः
मन्थितारः
मन्थिष्यन्ति
मन्थिष्यन्ते
मन्थन्तु
मथ्यन्ताम्
अमन्थन्
अमथ्यन्त
मन्थेयुः
मथ्येरन्
मथ्यासुः
मन्थिषीरन्
अमन्थिषुः
अमन्थिषत
अमन्थिष्यन्
अमन्थिष्यन्त
मध्यम  एकवचन
मन्थसि
मथ्यसे
ममन्थिथ
ममन्थिषे
मन्थितासि
मन्थितासे
मन्थिष्यसि
मन्थिष्यसे
मन्थतात् / मन्थताद् / मन्थ
मथ्यस्व
अमन्थः
अमथ्यथाः
मन्थेः
मथ्येथाः
मथ्याः
मन्थिषीष्ठाः
अमन्थीः
अमन्थिष्ठाः
अमन्थिष्यः
अमन्थिष्यथाः
मध्यम  द्विवचन
मन्थथः
मथ्येथे
ममन्थथुः
ममन्थाथे
मन्थितास्थः
मन्थितासाथे
मन्थिष्यथः
मन्थिष्येथे
मन्थतम्
मथ्येथाम्
अमन्थतम्
अमथ्येथाम्
मन्थेतम्
मथ्येयाथाम्
मथ्यास्तम्
मन्थिषीयास्थाम्
अमन्थिष्टम्
अमन्थिषाथाम्
अमन्थिष्यतम्
अमन्थिष्येथाम्
मध्यम  बहुवचन
मन्थथ
मथ्यध्वे
ममन्थ
ममन्थिध्वे
मन्थितास्थ
मन्थिताध्वे
मन्थिष्यथ
मन्थिष्यध्वे
मन्थत
मथ्यध्वम्
अमन्थत
अमथ्यध्वम्
मन्थेत
मथ्येध्वम्
मथ्यास्त
मन्थिषीध्वम्
अमन्थिष्ट
अमन्थिढ्वम्
अमन्थिष्यत
अमन्थिष्यध्वम्
उत्तम  एकवचन
मन्थामि
मथ्ये
ममन्थ
ममन्थे
मन्थितास्मि
मन्थिताहे
मन्थिष्यामि
मन्थिष्ये
मन्थानि
मथ्यै
अमन्थम्
अमथ्ये
मन्थेयम्
मथ्येय
मथ्यासम्
मन्थिषीय
अमन्थिषम्
अमन्थिषि
अमन्थिष्यम्
अमन्थिष्ये
उत्तम  द्विवचन
मन्थावः
मथ्यावहे
ममन्थिव
ममन्थिवहे
मन्थितास्वः
मन्थितास्वहे
मन्थिष्यावः
मन्थिष्यावहे
मन्थाव
मथ्यावहै
अमन्थाव
अमथ्यावहि
मन्थेव
मथ्येवहि
मथ्यास्व
मन्थिषीवहि
अमन्थिष्व
अमन्थिष्वहि
अमन्थिष्याव
अमन्थिष्यावहि
उत्तम  बहुवचन
मन्थामः
मथ्यामहे
ममन्थिम
ममन्थिमहे
मन्थितास्मः
मन्थितास्महे
मन्थिष्यामः
मन्थिष्यामहे
मन्थाम
मथ्यामहै
अमन्थाम
अमथ्यामहि
मन्थेम
मथ्येमहि
मथ्यास्म
मन्थिषीमहि
अमन्थिष्म
अमन्थिष्महि
अमन्थिष्याम
अमन्थिष्यामहि
प्रथम पुरुष  एकवचन
मन्थतात् / मन्थताद् / मन्थतु
अमन्थत् / अमन्थद्
अमन्थीत् / अमन्थीद्
अमन्थिष्यत् / अमन्थिष्यद्
प्रथमा  द्विवचन
अमन्थिष्येताम्
प्रथमा  बहुवचन
मध्यम पुरुष  एकवचन
मन्थतात् / मन्थताद् / मन्थ
मध्यम पुरुष  द्विवचन
अमन्थिष्येथाम्
मध्यम पुरुष  बहुवचन
अमन्थिष्यध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
उत्तम पुरुष  बहुवचन