भ्रम् - भ्रमुँ चलने भ्वादिः शब्द की तुलना - कर्तरि प्रयोग लङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुष  द्विवचन
अभ्राम्यताम् / अभ्रमताम्
अचम्नुताम्
प्रथम पुरुष  बहुवचन
अभ्राम्यन् / अभ्रमन्
अचम्नुवन्
मध्यम पुरुष  एकवचन
अभ्राम्यः / अभ्रमः
अचम्नोः
मध्यम पुरुष  द्विवचन
अभ्राम्यतम् / अभ्रमतम्
अचम्नुतम्
मध्यम पुरुष  बहुवचन
अभ्राम्यत / अभ्रमत
अचम्नुत
उत्तम पुरुष  एकवचन
अभ्राम्यम् / अभ्रमम्
अचम्नवम्
उत्तम पुरुष  द्विवचन
अभ्राम्याव / अभ्रमाव
अचम्नुव
उत्तम पुरुष  बहुवचन
अभ्राम्याम / अभ्रमाम
अचम्नुम
प्रथम पुरुष  एकवचन
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुष  द्विवचन
अभ्राम्यताम् / अभ्रमताम्
प्रथम पुरुष  बहुवचन
अभ्राम्यन् / अभ्रमन्
मध्यम पुरुष  एकवचन
अभ्राम्यः / अभ्रमः
मध्यम पुरुष  द्विवचन
अभ्राम्यतम् / अभ्रमतम्
मध्यम पुरुष  बहुवचन
अभ्राम्यत / अभ्रमत
उत्तम पुरुष  एकवचन
अभ्राम्यम् / अभ्रमम्
उत्तम पुरुष  द्विवचन
अभ्राम्याव / अभ्रमाव
उत्तम पुरुष  बहुवचन
अभ्राम्याम / अभ्रमाम