भू - भू सत्तायाम् भ्वादिः शब्द की तुलना - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
भवेत् / भवेद्
धूनुयात् / धूनुयाद्
मूनीयात् / मूनीयाद्
प्रथम पुरुष  द्विवचन
भवेताम्
धूनुयाताम्
मूनीयाताम्
प्रथम पुरुष  बहुवचन
भवेयुः
धूनुयुः
मूनीयुः
मध्यम पुरुष  एकवचन
भवेः
धूनुयाः
मूनीयाः
मध्यम पुरुष  द्विवचन
भवेतम्
धूनुयातम्
मूनीयातम्
मध्यम पुरुष  बहुवचन
भवेत
धूनुयात
मूनीयात
उत्तम पुरुष  एकवचन
भवेयम्
धूनुयाम्
मूनीयाम्
उत्तम पुरुष  द्विवचन
भवेव
धूनुयाव
मूनीयाव
उत्तम पुरुष  बहुवचन
भवेम
धूनुयाम
मूनीयाम
प्रथम पुरुष  एकवचन
भवेत् / भवेद्
धूनुयात् / धूनुयाद्
मूनीयात् / मूनीयाद्
प्रथम पुरुष  द्विवचन
मूनीयाताम्
प्रथम पुरुष  बहुवचन
मूनीयुः
मध्यम पुरुष  एकवचन
मूनीयाः
मध्यम पुरुष  द्विवचन
मूनीयातम्
मध्यम पुरुष  बहुवचन
मूनीयात
उत्तम पुरुष  एकवचन
मूनीयाम्
उत्तम पुरुष  द्विवचन
मूनीयाव
उत्तम पुरुष  बहुवचन
मूनीयाम