पञ्च् - पचिँ - व्यक्तीकरणे भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
पञ्चते
पञ्च्यते
पपञ्चे
पपञ्चे
पञ्चिता
पञ्चिता
पञ्चिष्यते
पञ्चिष्यते
पञ्चताम्
पञ्च्यताम्
अपञ्चत
अपञ्च्यत
पञ्चेत
पञ्च्येत
पञ्चिषीष्ट
पञ्चिषीष्ट
अपञ्चिष्ट
अपञ्चि
अपञ्चिष्यत
अपञ्चिष्यत
प्रथम  द्विवचन
पञ्चेते
पञ्च्येते
पपञ्चाते
पपञ्चाते
पञ्चितारौ
पञ्चितारौ
पञ्चिष्येते
पञ्चिष्येते
पञ्चेताम्
पञ्च्येताम्
अपञ्चेताम्
अपञ्च्येताम्
पञ्चेयाताम्
पञ्च्येयाताम्
पञ्चिषीयास्ताम्
पञ्चिषीयास्ताम्
अपञ्चिषाताम्
अपञ्चिषाताम्
अपञ्चिष्येताम्
अपञ्चिष्येताम्
प्रथम  बहुवचन
पञ्चन्ते
पञ्च्यन्ते
पपञ्चिरे
पपञ्चिरे
पञ्चितारः
पञ्चितारः
पञ्चिष्यन्ते
पञ्चिष्यन्ते
पञ्चन्ताम्
पञ्च्यन्ताम्
अपञ्चन्त
अपञ्च्यन्त
पञ्चेरन्
पञ्च्येरन्
पञ्चिषीरन्
पञ्चिषीरन्
अपञ्चिषत
अपञ्चिषत
अपञ्चिष्यन्त
अपञ्चिष्यन्त
मध्यम  एकवचन
पञ्चसे
पञ्च्यसे
पपञ्चिषे
पपञ्चिषे
पञ्चितासे
पञ्चितासे
पञ्चिष्यसे
पञ्चिष्यसे
पञ्चस्व
पञ्च्यस्व
अपञ्चथाः
अपञ्च्यथाः
पञ्चेथाः
पञ्च्येथाः
पञ्चिषीष्ठाः
पञ्चिषीष्ठाः
अपञ्चिष्ठाः
अपञ्चिष्ठाः
अपञ्चिष्यथाः
अपञ्चिष्यथाः
मध्यम  द्विवचन
पञ्चेथे
पञ्च्येथे
पपञ्चाथे
पपञ्चाथे
पञ्चितासाथे
पञ्चितासाथे
पञ्चिष्येथे
पञ्चिष्येथे
पञ्चेथाम्
पञ्च्येथाम्
अपञ्चेथाम्
अपञ्च्येथाम्
पञ्चेयाथाम्
पञ्च्येयाथाम्
पञ्चिषीयास्थाम्
पञ्चिषीयास्थाम्
अपञ्चिषाथाम्
अपञ्चिषाथाम्
अपञ्चिष्येथाम्
अपञ्चिष्येथाम्
मध्यम  बहुवचन
पञ्चध्वे
पञ्च्यध्वे
पपञ्चिध्वे
पपञ्चिध्वे
पञ्चिताध्वे
पञ्चिताध्वे
पञ्चिष्यध्वे
पञ्चिष्यध्वे
पञ्चध्वम्
पञ्च्यध्वम्
अपञ्चध्वम्
अपञ्च्यध्वम्
पञ्चेध्वम्
पञ्च्येध्वम्
पञ्चिषीध्वम्
पञ्चिषीध्वम्
अपञ्चिढ्वम्
अपञ्चिढ्वम्
अपञ्चिष्यध्वम्
अपञ्चिष्यध्वम्
उत्तम  एकवचन
पञ्चे
पञ्च्ये
पपञ्चे
पपञ्चे
पञ्चिताहे
पञ्चिताहे
पञ्चिष्ये
पञ्चिष्ये
पञ्चै
पञ्च्यै
अपञ्चे
अपञ्च्ये
पञ्चेय
पञ्च्येय
पञ्चिषीय
पञ्चिषीय
अपञ्चिषि
अपञ्चिषि
अपञ्चिष्ये
अपञ्चिष्ये
उत्तम  द्विवचन
पञ्चावहे
पञ्च्यावहे
पपञ्चिवहे
पपञ्चिवहे
पञ्चितास्वहे
पञ्चितास्वहे
पञ्चिष्यावहे
पञ्चिष्यावहे
पञ्चावहै
पञ्च्यावहै
अपञ्चावहि
अपञ्च्यावहि
पञ्चेवहि
पञ्च्येवहि
पञ्चिषीवहि
पञ्चिषीवहि
अपञ्चिष्वहि
अपञ्चिष्वहि
अपञ्चिष्यावहि
अपञ्चिष्यावहि
उत्तम  बहुवचन
पञ्चामहे
पञ्च्यामहे
पपञ्चिमहे
पपञ्चिमहे
पञ्चितास्महे
पञ्चितास्महे
पञ्चिष्यामहे
पञ्चिष्यामहे
पञ्चामहै
पञ्च्यामहै
अपञ्चामहि
अपञ्च्यामहि
पञ्चेमहि
पञ्च्येमहि
पञ्चिषीमहि
पञ्चिषीमहि
अपञ्चिष्महि
अपञ्चिष्महि
अपञ्चिष्यामहि
अपञ्चिष्यामहि
प्रथम पुरुष  एकवचन
प्रथमा  द्विवचन
अपञ्चिष्येताम्
अपञ्चिष्येताम्
प्रथमा  बहुवचन
मध्यम पुरुष  एकवचन
मध्यम पुरुष  द्विवचन
अपञ्चिष्येथाम्
अपञ्चिष्येथाम्
मध्यम पुरुष  बहुवचन
अपञ्चिष्यध्वम्
अपञ्चिष्यध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
उत्तम पुरुष  बहुवचन