धिष् - धिषँ शब्दे जुहोत्यादिः शब्द की तुलना - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुष  द्विवचन
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुष  बहुवचन
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुष  एकवचन
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुष  द्विवचन
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुष  बहुवचन
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुष  एकवचन
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुष  द्विवचन
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुष  बहुवचन
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
प्रथम पुरुष  एकवचन
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुष  द्विवचन
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुष  बहुवचन
दिधिष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुष  एकवचन
दिधिष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुष  द्विवचन
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुष  बहुवचन
दिधिष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुष  एकवचन
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुष  द्विवचन
दिधिष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुष  बहुवचन
दिधिष्याम
विष्णीयाम
मुष्णीयाम