दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्द की तुलना - कर्तरि प्रयोग लट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
दलयति / दालयति / दलति
चलति
प्रथम पुरुष  द्विवचन
दलयतः / दालयतः / दलतः
चलतः
प्रथम पुरुष  बहुवचन
दलयन्ति / दालयन्ति / दलन्ति
चलन्ति
मध्यम पुरुष  एकवचन
दलयसि / दालयसि / दलसि
चलसि
मध्यम पुरुष  द्विवचन
दलयथः / दालयथः / दलथः
चलथः
मध्यम पुरुष  बहुवचन
दलयथ / दालयथ / दलथ
चलथ
उत्तम पुरुष  एकवचन
दलयामि / दालयामि / दलामि
चलामि
उत्तम पुरुष  द्विवचन
दलयावः / दालयावः / दलावः
चलावः
उत्तम पुरुष  बहुवचन
दलयामः / दालयामः / दलामः
चलामः
प्रथम पुरुष  एकवचन
दलयति / दालयति / दलति
प्रथम पुरुष  द्विवचन
दलयतः / दालयतः / दलतः
प्रथम पुरुष  बहुवचन
दलयन्ति / दालयन्ति / दलन्ति
मध्यम पुरुष  एकवचन
दलयसि / दालयसि / दलसि
मध्यम पुरुष  द्विवचन
दलयथः / दालयथः / दलथः
मध्यम पुरुष  बहुवचन
दलयथ / दालयथ / दलथ
उत्तम पुरुष  एकवचन
दलयामि / दालयामि / दलामि
उत्तम पुरुष  द्विवचन
दलयावः / दालयावः / दलावः
उत्तम पुरुष  बहुवचन
दलयामः / दालयामः / दलामः