त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः शब्द की तुलना - कर्तरि प्रयोग लुट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
त्रन्दिता
क्लेदिता / क्लेत्ता
वदिता
प्रथम पुरुष  द्विवचन
त्रन्दितारौ
क्लेदितारौ / क्लेत्तारौ
वदितारौ
प्रथम पुरुष  बहुवचन
त्रन्दितारः
क्लेदितारः / क्लेत्तारः
वदितारः
मध्यम पुरुष  एकवचन
त्रन्दितासि
क्लेदितासि / क्लेत्तासि
वदितासि
मध्यम पुरुष  द्विवचन
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
वदितास्थः
मध्यम पुरुष  बहुवचन
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
वदितास्थ
उत्तम पुरुष  एकवचन
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
वदितास्मि
उत्तम पुरुष  द्विवचन
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
वदितास्वः
उत्तम पुरुष  बहुवचन
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः
वदितास्मः
प्रथम पुरुष  एकवचन
क्लेदिता / क्लेत्ता
प्रथम पुरुष  द्विवचन
क्लेदितारौ / क्लेत्तारौ
प्रथम पुरुष  बहुवचन
क्लेदितारः / क्लेत्तारः
मध्यम पुरुष  एकवचन
क्लेदितासि / क्लेत्तासि
मध्यम पुरुष  द्विवचन
त्रन्दितास्थः
क्लेदितास्थः / क्लेत्तास्थः
मध्यम पुरुष  बहुवचन
त्रन्दितास्थ
क्लेदितास्थ / क्लेत्तास्थ
उत्तम पुरुष  एकवचन
त्रन्दितास्मि
क्लेदितास्मि / क्लेत्तास्मि
उत्तम पुरुष  द्विवचन
त्रन्दितास्वः
क्लेदितास्वः / क्लेत्तास्वः
उत्तम पुरुष  बहुवचन
त्रन्दितास्मः
क्लेदितास्मः / क्लेत्तास्मः