तुद् - तुदँ व्यथने तुदादिः शब्द की तुलना - कर्तरि प्रयोग लट् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
तुदते
भिन्ते / भिन्त्ते
वन्दते
मोदते
ऊर्दते
मेदते
क्रन्दते
प्रथम पुरुष  द्विवचन
तुदेते
भिन्दाते
वन्देते
मोदेते
ऊर्देते
मेदेते
क्रन्देते
प्रथम पुरुष  बहुवचन
तुदन्ते
भिन्दते
वन्दन्ते
मोदन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
मध्यम पुरुष  एकवचन
तुदसे
भिन्त्से
वन्दसे
मोदसे
ऊर्दसे
मेदसे
क्रन्दसे
मध्यम पुरुष  द्विवचन
तुदेथे
भिन्दाथे
वन्देथे
मोदेथे
ऊर्देथे
मेदेथे
क्रन्देथे
मध्यम पुरुष  बहुवचन
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
वन्दध्वे
मोदध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
उत्तम पुरुष  एकवचन
तुदे
भिन्दे
वन्दे
मोदे
ऊर्दे
मेदे
क्रन्दे
उत्तम पुरुष  द्विवचन
तुदावहे
भिन्द्वहे
वन्दावहे
मोदावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
उत्तम पुरुष  बहुवचन
तुदामहे
भिन्द्महे
वन्दामहे
मोदामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
प्रथम पुरुष  एकवचन
भिन्ते / भिन्त्ते
प्रथम पुरुष  द्विवचन
भिन्दाते
प्रथम पुरुष  बहुवचन
तुदन्ते
मोदन्ते
मध्यम पुरुष  एकवचन
भिन्त्से
मध्यम पुरुष  द्विवचन
भिन्दाथे
मध्यम पुरुष  बहुवचन
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
मोदध्वे
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
तुदावहे
भिन्द्वहे
मोदावहे
उत्तम पुरुष  बहुवचन
तुदामहे
भिन्द्महे
मोदामहे