चि - चि भाषार्थः च चुरादिः शब्द की तुलना - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुष  द्विवचन
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
प्रथम पुरुष  बहुवचन
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
मध्यम पुरुष  एकवचन
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
मध्यम पुरुष  द्विवचन
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
मध्यम पुरुष  बहुवचन
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
उत्तम पुरुष  एकवचन
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
उत्तम पुरुष  द्विवचन
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
उत्तम पुरुष  बहुवचन
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
प्रथम पुरुष  एकवचन
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
प्रथम पुरुष  द्विवचन
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
प्रथम पुरुष  बहुवचन
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
मध्यम पुरुष  एकवचन
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
मध्यम पुरुष  द्विवचन
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
मध्यम पुरुष  बहुवचन
चापयेत / चाययेत / चयेत
जयेत
चिकियात
उत्तम पुरुष  एकवचन
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
उत्तम पुरुष  द्विवचन
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
उत्तम पुरुष  बहुवचन
चापयेम / चाययेम / चयेम
जयेम
चिकियाम