घ्रा - घ्रा गन्धोपादाने घ्राणे भ्वादिः शब्द की तुलना - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
जिघ्रेत् / जिघ्रेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुष  द्विवचन
जिघ्रेताम्
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुष  बहुवचन
जिघ्रेयुः
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुष  एकवचन
जिघ्रेः
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुष  द्विवचन
जिघ्रेतम्
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुष  बहुवचन
जिघ्रेत
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुष  एकवचन
जिघ्रेयम्
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुष  द्विवचन
जिघ्रेव
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुष  बहुवचन
जिघ्रेम
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
प्रथम पुरुष  एकवचन
जिघ्रेत् / जिघ्रेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुष  द्विवचन
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुष  बहुवचन
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुष  एकवचन
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुष  द्विवचन
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुष  बहुवचन
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुष  एकवचन
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुष  द्विवचन
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुष  बहुवचन
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम