गुप् - गुपँ व्याकुलत्वे दिवादिः शब्द की तुलना - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
गुप्यतात् / गुप्यताद् / गुप्यतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुष  द्विवचन
गुप्यताम्
पुष्प्यताम्
प्रथम पुरुष  बहुवचन
गुप्यन्तु
पुष्प्यन्तु
मध्यम पुरुष  एकवचन
गुप्यतात् / गुप्यताद् / गुप्य
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुष  द्विवचन
गुप्यतम्
पुष्प्यतम्
मध्यम पुरुष  बहुवचन
गुप्यत
पुष्प्यत
उत्तम पुरुष  एकवचन
गुप्यानि
पुष्प्याणि
उत्तम पुरुष  द्विवचन
गुप्याव
पुष्प्याव
उत्तम पुरुष  बहुवचन
गुप्याम
पुष्प्याम
प्रथम पुरुष  एकवचन
गुप्यतात् / गुप्यताद् / गुप्यतु
पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु
प्रथम पुरुष  द्विवचन
पुष्प्यताम्
प्रथम पुरुष  बहुवचन
पुष्प्यन्तु
मध्यम पुरुष  एकवचन
गुप्यतात् / गुप्यताद् / गुप्य
पुष्प्यतात् / पुष्प्यताद् / पुष्प्य
मध्यम पुरुष  द्विवचन
पुष्प्यतम्
मध्यम पुरुष  बहुवचन
उत्तम पुरुष  एकवचन
पुष्प्याणि
उत्तम पुरुष  द्विवचन
पुष्प्याव
उत्तम पुरुष  बहुवचन
पुष्प्याम