कृ - डुकृञ् करणे तनादिः शब्द की तुलना - कर्तरि प्रयोग लङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुष  द्विवचन
अकुरुताम्
अहरताम्
अदृणुताम्
अघारयताम्
प्रथम पुरुष  बहुवचन
अकुर्वन्
अहरन्
अदृण्वन्
अघारयन्
मध्यम पुरुष  एकवचन
अकरोः
अहरः
अदृणोः
अघारयः
मध्यम पुरुष  द्विवचन
अकुरुतम्
अहरतम्
अदृणुतम्
अघारयतम्
मध्यम पुरुष  बहुवचन
अकुरुत
अहरत
अदृणुत
अघारयत
उत्तम पुरुष  एकवचन
अकरवम्
अहरम्
अदृणवम्
अघारयम्
उत्तम पुरुष  द्विवचन
अकुर्व
अहराव
अदृण्व / अदृणुव
अघारयाव
उत्तम पुरुष  बहुवचन
अकुर्म
अहराम
अदृण्म / अदृणुम
अघारयाम
प्रथम पुरुष  एकवचन
अकरोत् / अकरोद्
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुष  द्विवचन
अकुरुताम्
अहरताम्
अदृणुताम्
प्रथम पुरुष  बहुवचन
अकुर्वन्
अहरन्
अदृण्वन्
मध्यम पुरुष  एकवचन
अकरोः
मध्यम पुरुष  द्विवचन
अकुरुतम्
अहरतम्
अदृणुतम्
मध्यम पुरुष  बहुवचन
अकुरुत
उत्तम पुरुष  एकवचन
अकरवम्
अहरम्
उत्तम पुरुष  द्विवचन
अकुर्व
अहराव
अदृण्व / अदृणुव
उत्तम पुरुष  बहुवचन
अकुर्म
अहराम
अदृण्म / अदृणुम