इ - इण् - गतौ अदादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
एति
ईयते
इयाय
ईये
एता
आयिता / एता
एष्यति
आयिष्यते / एष्यते
इतात् / इताद् / एतु
ईयताम्
ऐत् / ऐद्
ऐयत
इयात् / इयाद्
ईयेत
ईयात् / ईयाद्
आयिषीष्ट / एषीष्ट
अगात् / अगाद्
अगायि
ऐष्यत् / ऐष्यद्
आयिष्यत / ऐष्यत
प्रथम  द्विवचन
इतः
ईयेते
ईयतुः
ईयाते
एतारौ
आयितारौ / एतारौ
एष्यतः
आयिष्येते / एष्येते
इताम्
ईयेताम्
ऐताम्
ऐयेताम्
इयाताम्
ईयेयाताम्
ईयास्ताम्
आयिषीयास्ताम् / एषीयास्ताम्
अगाताम्
अगायिषाताम् / अगासाताम्
ऐष्यताम्
आयिष्येताम् / ऐष्येताम्
प्रथम  बहुवचन
यन्ति
ईयन्ते
ईयुः
ईयिरे
एतारः
आयितारः / एतारः
एष्यन्ति
आयिष्यन्ते / एष्यन्ते
यन्तु
ईयन्ताम्
आयन्
ऐयन्त
इयुः
ईयेरन्
ईयासुः
आयिषीरन् / एषीरन्
अगुः
अगायिषत / अगासत
ऐष्यन्
आयिष्यन्त / ऐष्यन्त
मध्यम  एकवचन
एषि
ईयसे
इययिथ / इयेथ
ईयिषे
एतासि
आयितासे / एतासे
एष्यसि
आयिष्यसे / एष्यसे
इतात् / इताद् / इहि
ईयस्व
ऐः
ऐयथाः
इयाः
ईयेथाः
ईयाः
आयिषीष्ठाः / एषीष्ठाः
अगाः
अगायिष्ठाः / अगास्थाः
ऐष्यः
आयिष्यथाः / ऐष्यथाः
मध्यम  द्विवचन
इथः
ईयेथे
ईयथुः
ईयाथे
एतास्थः
आयितासाथे / एतासाथे
एष्यथः
आयिष्येथे / एष्येथे
इतम्
ईयेथाम्
ऐतम्
ऐयेथाम्
इयातम्
ईयेयाथाम्
ईयास्तम्
आयिषीयास्थाम् / एषीयास्थाम्
अगातम्
अगायिषाथाम् / अगासाथाम्
ऐष्यतम्
आयिष्येथाम् / ऐष्येथाम्
मध्यम  बहुवचन
इथ
ईयध्वे
ईय
ईयिढ्वे / ईयिध्वे
एतास्थ
आयिताध्वे / एताध्वे
एष्यथ
आयिष्यध्वे / एष्यध्वे
इत
ईयध्वम्
ऐत
ऐयध्वम्
इयात
ईयेध्वम्
ईयास्त
आयिषीढ्वम् / आयिषीध्वम् / एषीढ्वम्
अगात
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
ऐष्यत
आयिष्यध्वम् / ऐष्यध्वम्
उत्तम  एकवचन
एमि
ईये
इयय / इयाय
ईये
एतास्मि
आयिताहे / एताहे
एष्यामि
आयिष्ये / एष्ये
अयानि
ईयै
आयम्
ऐये
इयाम्
ईयेय
ईयासम्
आयिषीय / एषीय
अगाम्
अगायिषि / अगासि
ऐष्यम्
आयिष्ये / ऐष्ये
उत्तम  द्विवचन
इवः
ईयावहे
ईयिव
ईयिवहे
एतास्वः
आयितास्वहे / एतास्वहे
एष्यावः
आयिष्यावहे / एष्यावहे
अयाव
ईयावहै
ऐव
ऐयावहि
इयाव
ईयेवहि
ईयास्व
आयिषीवहि / एषीवहि
अगाव
अगायिष्वहि / अगास्वहि
ऐष्याव
आयिष्यावहि / ऐष्यावहि
उत्तम  बहुवचन
इमः
ईयामहे
ईयिम
ईयिमहे
एतास्मः
आयितास्महे / एतास्महे
एष्यामः
आयिष्यामहे / एष्यामहे
अयाम
ईयामहै
ऐम
ऐयामहि
इयाम
ईयेमहि
ईयास्म
आयिषीमहि / एषीमहि
अगाम
अगायिष्महि / अगास्महि
ऐष्याम
आयिष्यामहि / ऐष्यामहि
प्रथम पुरुष  एकवचन
आयिष्यते / एष्यते
इतात् / इताद् / एतु
आयिषीष्ट / एषीष्ट
अगात् / अगाद्
ऐष्यत् / ऐष्यद्
आयिष्यत / ऐष्यत
प्रथमा  द्विवचन
आयितारौ / एतारौ
आयिष्येते / एष्येते
आयिषीयास्ताम् / एषीयास्ताम्
अगायिषाताम् / अगासाताम्
आयिष्येताम् / ऐष्येताम्
प्रथमा  बहुवचन
आयितारः / एतारः
आयिष्यन्ते / एष्यन्ते
आयिषीरन् / एषीरन्
अगायिषत / अगासत
आयिष्यन्त / ऐष्यन्त
मध्यम पुरुष  एकवचन
आयितासे / एतासे
आयिष्यसे / एष्यसे
इतात् / इताद् / इहि
आयिषीष्ठाः / एषीष्ठाः
अगायिष्ठाः / अगास्थाः
आयिष्यथाः / ऐष्यथाः
मध्यम पुरुष  द्विवचन
आयितासाथे / एतासाथे
आयिष्येथे / एष्येथे
आयिषीयास्थाम् / एषीयास्थाम्
अगायिषाथाम् / अगासाथाम्
आयिष्येथाम् / ऐष्येथाम्
मध्यम पुरुष  बहुवचन
ईयिढ्वे / ईयिध्वे
आयिताध्वे / एताध्वे
आयिष्यध्वे / एष्यध्वे
आयिषीढ्वम् / आयिषीध्वम् / एषीढ्वम्
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
आयिष्यध्वम् / ऐष्यध्वम्
उत्तम पुरुष  एकवचन
आयिताहे / एताहे
आयिष्ये / एष्ये
अगायिषि / अगासि
आयिष्ये / ऐष्ये
उत्तम पुरुष  द्विवचन
आयितास्वहे / एतास्वहे
आयिष्यावहे / एष्यावहे
आयिषीवहि / एषीवहि
अगायिष्वहि / अगास्वहि
आयिष्यावहि / ऐष्यावहि
उत्तम पुरुष  बहुवचन
आयितास्महे / एतास्महे
आयिष्यामहे / एष्यामहे
आयिषीमहि / एषीमहि
अगायिष्महि / अगास्महि
आयिष्यामहि / ऐष्यामहि