सेव् - षेवृँ - सेवने भ्वादिः शब्द के विभिन्न लकारों की तुलना - कर्मणि प्रयोग आत्मनेपद
प्रथम एकवचन
सेव्यते
सिषेवे
सेविता
सेविष्यते
सेव्यताम्
असेव्यत
सेव्येत
सेविषीष्ट
असेवि
असेविष्यत
प्रथम द्विवचन
सेव्येते
सिषेवाते
सेवितारौ
सेविष्येते
सेव्येताम्
असेव्येताम्
सेव्येयाताम्
सेविषीयास्ताम्
असेविषाताम्
असेविष्येताम्
प्रथम बहुवचन
सेव्यन्ते
सिषेविरे
सेवितारः
सेविष्यन्ते
सेव्यन्ताम्
असेव्यन्त
सेव्येरन्
सेविषीरन्
असेविषत
असेविष्यन्त
मध्यम एकवचन
सेव्यसे
सिषेविषे
सेवितासे
सेविष्यसे
सेव्यस्व
असेव्यथाः
सेव्येथाः
सेविषीष्ठाः
असेविष्ठाः
असेविष्यथाः
मध्यम द्विवचन
सेव्येथे
सिषेवाथे
सेवितासाथे
सेविष्येथे
सेव्येथाम्
असेव्येथाम्
सेव्येयाथाम्
सेविषीयास्थाम्
असेविषाथाम्
असेविष्येथाम्
मध्यम बहुवचन
सेव्यध्वे
सिषेविढ्वे / सिषेविध्वे
सेविताध्वे
सेविष्यध्वे
सेव्यध्वम्
असेव्यध्वम्
सेव्येध्वम्
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
उत्तम एकवचन
सेव्ये
सिषेवे
सेविताहे
सेविष्ये
सेव्यै
असेव्ये
सेव्येय
सेविषीय
असेविषि
असेविष्ये
उत्तम द्विवचन
सेव्यावहे
सिषेविवहे
सेवितास्वहे
सेविष्यावहे
सेव्यावहै
असेव्यावहि
सेव्येवहि
सेविषीवहि
असेविष्वहि
असेविष्यावहि
उत्तम बहुवचन
सेव्यामहे
सिषेविमहे
सेवितास्महे
सेविष्यामहे
सेव्यामहै
असेव्यामहि
सेव्येमहि
सेविषीमहि
असेविष्महि
असेविष्यामहि
प्रथम पुरुष एकवचन
सेव्यते
सिषेवे
सेविता
सेविष्यते
सेव्यताम्
असेव्यत
सेव्येत
सेविषीष्ट
असेवि
असेविष्यत
प्रथमा द्विवचन
सेव्येते
सिषेवाते
सेवितारौ
सेविष्येते
सेव्येताम्
असेव्येताम्
सेव्येयाताम्
सेविषीयास्ताम्
असेविषाताम्
असेविष्येताम्
प्रथमा बहुवचन
सेव्यन्ते
सिषेविरे
सेवितारः
सेविष्यन्ते
सेव्यन्ताम्
असेव्यन्त
सेव्येरन्
सेविषीरन्
असेविषत
असेविष्यन्त
मध्यम पुरुष एकवचन
सेव्यसे
सिषेविषे
सेवितासे
सेविष्यसे
सेव्यस्व
असेव्यथाः
सेव्येथाः
सेविषीष्ठाः
असेविष्ठाः
असेविष्यथाः
मध्यम पुरुष द्विवचन
सेव्येथे
सिषेवाथे
सेवितासाथे
सेविष्येथे
सेव्येथाम्
असेव्येथाम्
सेव्येयाथाम्
सेविषीयास्थाम्
असेविषाथाम्
असेविष्येथाम्
मध्यम पुरुष बहुवचन
सेव्यध्वे
सिषेविढ्वे / सिषेविध्वे
सेविताध्वे
सेविष्यध्वे
सेव्यध्वम्
असेव्यध्वम्
सेव्येध्वम्
सेविषीढ्वम् / सेविषीध्वम्
असेविढ्वम् / असेविध्वम्
असेविष्यध्वम्
उत्तम पुरुष एकवचन
सेव्ये
सिषेवे
सेविताहे
सेविष्ये
सेव्यै
असेव्ये
सेव्येय
सेविषीय
असेविषि
असेविष्ये
उत्तम पुरुष द्विवचन
सेव्यावहे
सिषेविवहे
सेवितास्वहे
सेविष्यावहे
सेव्यावहै
असेव्यावहि
सेव्येवहि
सेविषीवहि
असेविष्वहि
असेविष्यावहि
उत्तम पुरुष बहुवचन
सेव्यामहे
सिषेविमहे
सेवितास्महे
सेविष्यामहे
सेव्यामहै
असेव्यामहि
सेव्येमहि
सेविषीमहि
असेविष्महि
असेविष्यामहि