सु + गुद् - गुदँ - क्रीडायामेव भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
सुगोदते
सुगुद्यते
सुजुगुदे
सुजुगुदे
सुगोदिता
सुगोदिता
सुगोदिष्यते
सुगोदिष्यते
सुगोदताम्
सुगुद्यताम्
स्वगोदत
स्वगुद्यत
सुगोदेत
सुगुद्येत
सुगोदिषीष्ट
सुगोदिषीष्ट
स्वगोदिष्ट
स्वगोदि
स्वगोदिष्यत
स्वगोदिष्यत
प्रथम  द्विवचन
सुगोदेते
सुगुद्येते
सुजुगुदाते
सुजुगुदाते
सुगोदितारौ
सुगोदितारौ
सुगोदिष्येते
सुगोदिष्येते
सुगोदेताम्
सुगुद्येताम्
स्वगोदेताम्
स्वगुद्येताम्
सुगोदेयाताम्
सुगुद्येयाताम्
सुगोदिषीयास्ताम्
सुगोदिषीयास्ताम्
स्वगोदिषाताम्
स्वगोदिषाताम्
स्वगोदिष्येताम्
स्वगोदिष्येताम्
प्रथम  बहुवचन
सुगोदन्ते
सुगुद्यन्ते
सुजुगुदिरे
सुजुगुदिरे
सुगोदितारः
सुगोदितारः
सुगोदिष्यन्ते
सुगोदिष्यन्ते
सुगोदन्ताम्
सुगुद्यन्ताम्
स्वगोदन्त
स्वगुद्यन्त
सुगोदेरन्
सुगुद्येरन्
सुगोदिषीरन्
सुगोदिषीरन्
स्वगोदिषत
स्वगोदिषत
स्वगोदिष्यन्त
स्वगोदिष्यन्त
मध्यम  एकवचन
सुगोदसे
सुगुद्यसे
सुजुगुदिषे
सुजुगुदिषे
सुगोदितासे
सुगोदितासे
सुगोदिष्यसे
सुगोदिष्यसे
सुगोदस्व
सुगुद्यस्व
स्वगोदथाः
स्वगुद्यथाः
सुगोदेथाः
सुगुद्येथाः
सुगोदिषीष्ठाः
सुगोदिषीष्ठाः
स्वगोदिष्ठाः
स्वगोदिष्ठाः
स्वगोदिष्यथाः
स्वगोदिष्यथाः
मध्यम  द्विवचन
सुगोदेथे
सुगुद्येथे
सुजुगुदाथे
सुजुगुदाथे
सुगोदितासाथे
सुगोदितासाथे
सुगोदिष्येथे
सुगोदिष्येथे
सुगोदेथाम्
सुगुद्येथाम्
स्वगोदेथाम्
स्वगुद्येथाम्
सुगोदेयाथाम्
सुगुद्येयाथाम्
सुगोदिषीयास्थाम्
सुगोदिषीयास्थाम्
स्वगोदिषाथाम्
स्वगोदिषाथाम्
स्वगोदिष्येथाम्
स्वगोदिष्येथाम्
मध्यम  बहुवचन
सुगोदध्वे
सुगुद्यध्वे
सुजुगुदिध्वे
सुजुगुदिध्वे
सुगोदिताध्वे
सुगोदिताध्वे
सुगोदिष्यध्वे
सुगोदिष्यध्वे
सुगोदध्वम्
सुगुद्यध्वम्
स्वगोदध्वम्
स्वगुद्यध्वम्
सुगोदेध्वम्
सुगुद्येध्वम्
सुगोदिषीध्वम्
सुगोदिषीध्वम्
स्वगोदिढ्वम्
स्वगोदिढ्वम्
स्वगोदिष्यध्वम्
स्वगोदिष्यध्वम्
उत्तम  एकवचन
सुगोदे
सुगुद्ये
सुजुगुदे
सुजुगुदे
सुगोदिताहे
सुगोदिताहे
सुगोदिष्ये
सुगोदिष्ये
सुगोदै
सुगुद्यै
स्वगोदे
स्वगुद्ये
सुगोदेय
सुगुद्येय
सुगोदिषीय
सुगोदिषीय
स्वगोदिषि
स्वगोदिषि
स्वगोदिष्ये
स्वगोदिष्ये
उत्तम  द्विवचन
सुगोदावहे
सुगुद्यावहे
सुजुगुदिवहे
सुजुगुदिवहे
सुगोदितास्वहे
सुगोदितास्वहे
सुगोदिष्यावहे
सुगोदिष्यावहे
सुगोदावहै
सुगुद्यावहै
स्वगोदावहि
स्वगुद्यावहि
सुगोदेवहि
सुगुद्येवहि
सुगोदिषीवहि
सुगोदिषीवहि
स्वगोदिष्वहि
स्वगोदिष्वहि
स्वगोदिष्यावहि
स्वगोदिष्यावहि
उत्तम  बहुवचन
सुगोदामहे
सुगुद्यामहे
सुजुगुदिमहे
सुजुगुदिमहे
सुगोदितास्महे
सुगोदितास्महे
सुगोदिष्यामहे
सुगोदिष्यामहे
सुगोदामहै
सुगुद्यामहै
स्वगोदामहि
स्वगुद्यामहि
सुगोदेमहि
सुगुद्येमहि
सुगोदिषीमहि
सुगोदिषीमहि
स्वगोदिष्महि
स्वगोदिष्महि
स्वगोदिष्यामहि
स्वगोदिष्यामहि
प्रथम पुरुष  एकवचन
सुगोदिष्यते
सुगोदिष्यते
सुगुद्यताम्
स्वगोदिष्यत
स्वगोदिष्यत
प्रथमा  द्विवचन
सुगुद्येते
सुगोदिष्येते
सुगोदिष्येते
सुगुद्येताम्
स्वगोदेताम्
स्वगुद्येताम्
सुगुद्येयाताम्
सुगोदिषीयास्ताम्
सुगोदिषीयास्ताम्
स्वगोदिषाताम्
स्वगोदिषाताम्
स्वगोदिष्येताम्
स्वगोदिष्येताम्
प्रथमा  बहुवचन
सुगुद्यन्ते
सुगोदिष्यन्ते
सुगोदिष्यन्ते
सुगोदन्ताम्
सुगुद्यन्ताम्
स्वगुद्यन्त
स्वगोदिष्यन्त
स्वगोदिष्यन्त
मध्यम पुरुष  एकवचन
सुगोदिष्यसे
सुगोदिष्यसे
स्वगुद्यथाः
स्वगोदिष्ठाः
स्वगोदिष्ठाः
स्वगोदिष्यथाः
स्वगोदिष्यथाः
मध्यम पुरुष  द्विवचन
सुगुद्येथे
सुगोदितासाथे
सुगोदितासाथे
सुगोदिष्येथे
सुगोदिष्येथे
सुगुद्येथाम्
स्वगोदेथाम्
स्वगुद्येथाम्
सुगुद्येयाथाम्
सुगोदिषीयास्थाम्
सुगोदिषीयास्थाम्
स्वगोदिषाथाम्
स्वगोदिषाथाम्
स्वगोदिष्येथाम्
स्वगोदिष्येथाम्
मध्यम पुरुष  बहुवचन
सुगुद्यध्वे
सुजुगुदिध्वे
सुजुगुदिध्वे
सुगोदिताध्वे
सुगोदिताध्वे
सुगोदिष्यध्वे
सुगोदिष्यध्वे
सुगुद्यध्वम्
स्वगोदध्वम्
स्वगुद्यध्वम्
सुगुद्येध्वम्
स्वगोदिढ्वम्
स्वगोदिढ्वम्
स्वगोदिष्यध्वम्
स्वगोदिष्यध्वम्
उत्तम पुरुष  एकवचन
स्वगोदिष्ये
स्वगोदिष्ये
उत्तम पुरुष  द्विवचन
सुगुद्यावहे
सुजुगुदिवहे
सुजुगुदिवहे
सुगोदितास्वहे
सुगोदितास्वहे
सुगोदिष्यावहे
सुगोदिष्यावहे
सुगुद्यावहै
स्वगोदावहि
स्वगुद्यावहि
स्वगोदिष्वहि
स्वगोदिष्वहि
स्वगोदिष्यावहि
स्वगोदिष्यावहि
उत्तम पुरुष  बहुवचन
सुगुद्यामहे
सुजुगुदिमहे
सुजुगुदिमहे
सुगोदितास्महे
सुगोदितास्महे
सुगोदिष्यामहे
सुगोदिष्यामहे
सुगुद्यामहै
स्वगोदामहि
स्वगुद्यामहि
स्वगोदिष्महि
स्वगोदिष्महि
स्वगोदिष्यामहि
स्वगोदिष्यामहि