वि + दद् - ददँ - दाने भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
विददते
विदद्यते
विदददे
विदददे
विददिता
विददिता
विददिष्यते
विददिष्यते
विददताम्
विदद्यताम्
व्यददत
व्यदद्यत
विददेत
विदद्येत
विददिषीष्ट
विददिषीष्ट
व्यददिष्ट
व्यदादि
व्यददिष्यत
व्यददिष्यत
प्रथम  द्विवचन
विददेते
विदद्येते
विदददाते
विदददाते
विददितारौ
विददितारौ
विददिष्येते
विददिष्येते
विददेताम्
विदद्येताम्
व्यददेताम्
व्यदद्येताम्
विददेयाताम्
विदद्येयाताम्
विददिषीयास्ताम्
विददिषीयास्ताम्
व्यददिषाताम्
व्यददिषाताम्
व्यददिष्येताम्
व्यददिष्येताम्
प्रथम  बहुवचन
विददन्ते
विदद्यन्ते
विदददिरे
विदददिरे
विददितारः
विददितारः
विददिष्यन्ते
विददिष्यन्ते
विददन्ताम्
विदद्यन्ताम्
व्यददन्त
व्यदद्यन्त
विददेरन्
विदद्येरन्
विददिषीरन्
विददिषीरन्
व्यददिषत
व्यददिषत
व्यददिष्यन्त
व्यददिष्यन्त
मध्यम  एकवचन
विददसे
विदद्यसे
विदददिषे
विदददिषे
विददितासे
विददितासे
विददिष्यसे
विददिष्यसे
विददस्व
विदद्यस्व
व्यददथाः
व्यदद्यथाः
विददेथाः
विदद्येथाः
विददिषीष्ठाः
विददिषीष्ठाः
व्यददिष्ठाः
व्यददिष्ठाः
व्यददिष्यथाः
व्यददिष्यथाः
मध्यम  द्विवचन
विददेथे
विदद्येथे
विदददाथे
विदददाथे
विददितासाथे
विददितासाथे
विददिष्येथे
विददिष्येथे
विददेथाम्
विदद्येथाम्
व्यददेथाम्
व्यदद्येथाम्
विददेयाथाम्
विदद्येयाथाम्
विददिषीयास्थाम्
विददिषीयास्थाम्
व्यददिषाथाम्
व्यददिषाथाम्
व्यददिष्येथाम्
व्यददिष्येथाम्
मध्यम  बहुवचन
विददध्वे
विदद्यध्वे
विदददिध्वे
विदददिध्वे
विददिताध्वे
विददिताध्वे
विददिष्यध्वे
विददिष्यध्वे
विददध्वम्
विदद्यध्वम्
व्यददध्वम्
व्यदद्यध्वम्
विददेध्वम्
विदद्येध्वम्
विददिषीध्वम्
विददिषीध्वम्
व्यददिढ्वम्
व्यददिढ्वम्
व्यददिष्यध्वम्
व्यददिष्यध्वम्
उत्तम  एकवचन
विददे
विदद्ये
विदददे
विदददे
विददिताहे
विददिताहे
विददिष्ये
विददिष्ये
विददै
विदद्यै
व्यददे
व्यदद्ये
विददेय
विदद्येय
विददिषीय
विददिषीय
व्यददिषि
व्यददिषि
व्यददिष्ये
व्यददिष्ये
उत्तम  द्विवचन
विददावहे
विदद्यावहे
विदददिवहे
विदददिवहे
विददितास्वहे
विददितास्वहे
विददिष्यावहे
विददिष्यावहे
विददावहै
विदद्यावहै
व्यददावहि
व्यदद्यावहि
विददेवहि
विदद्येवहि
विददिषीवहि
विददिषीवहि
व्यददिष्वहि
व्यददिष्वहि
व्यददिष्यावहि
व्यददिष्यावहि
उत्तम  बहुवचन
विददामहे
विदद्यामहे
विदददिमहे
विदददिमहे
विददितास्महे
विददितास्महे
विददिष्यामहे
विददिष्यामहे
विददामहै
विदद्यामहै
व्यददामहि
व्यदद्यामहि
विददेमहि
विदद्येमहि
विददिषीमहि
विददिषीमहि
व्यददिष्महि
व्यददिष्महि
व्यददिष्यामहि
व्यददिष्यामहि
प्रथम पुरुष  एकवचन
प्रथमा  द्विवचन
विददिष्येते
विददिष्येते
विदद्येताम्
व्यददेताम्
व्यदद्येताम्
विदद्येयाताम्
विददिषीयास्ताम्
विददिषीयास्ताम्
व्यददिषाताम्
व्यददिषाताम्
व्यददिष्येताम्
व्यददिष्येताम्
प्रथमा  बहुवचन
विदद्यन्ते
विददिष्यन्ते
विददिष्यन्ते
विदद्यन्ताम्
व्यदद्यन्त
व्यददिष्यन्त
व्यददिष्यन्त
मध्यम पुरुष  एकवचन
व्यदद्यथाः
व्यददिष्ठाः
व्यददिष्ठाः
व्यददिष्यथाः
व्यददिष्यथाः
मध्यम पुरुष  द्विवचन
विददितासाथे
विददितासाथे
विददिष्येथे
विददिष्येथे
विदद्येथाम्
व्यददेथाम्
व्यदद्येथाम्
विदद्येयाथाम्
विददिषीयास्थाम्
विददिषीयास्थाम्
व्यददिषाथाम्
व्यददिषाथाम्
व्यददिष्येथाम्
व्यददिष्येथाम्
मध्यम पुरुष  बहुवचन
विदद्यध्वे
विददिताध्वे
विददिताध्वे
विददिष्यध्वे
विददिष्यध्वे
विदद्यध्वम्
व्यददध्वम्
व्यदद्यध्वम्
व्यददिढ्वम्
व्यददिढ्वम्
व्यददिष्यध्वम्
व्यददिष्यध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
विदद्यावहे
विददितास्वहे
विददितास्वहे
विददिष्यावहे
विददिष्यावहे
व्यदद्यावहि
व्यददिष्वहि
व्यददिष्वहि
व्यददिष्यावहि
व्यददिष्यावहि
उत्तम पुरुष  बहुवचन
विदद्यामहे
विददितास्महे
विददितास्महे
विददिष्यामहे
विददिष्यामहे
व्यदद्यामहि
व्यददिष्महि
व्यददिष्महि
व्यददिष्यामहि
व्यददिष्यामहि