वि + अनु + नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
व्यनुनदति
व्यनुनद्यते
व्यनुननाद
व्यनुनेदे
व्यनुनदिता
व्यनुनदिता
व्यनुनदिष्यति
व्यनुनदिष्यते
व्यनुनदतात् / व्यनुनदताद् / व्यनुनदतु
व्यनुनद्यताम्
व्यन्वनदत् / व्यन्वनदद्
व्यन्वनद्यत
व्यनुनदेत् / व्यनुनदेद्
व्यनुनद्येत
व्यनुनद्यात् / व्यनुनद्याद्
व्यनुनदिषीष्ट
व्यन्वनादीत् / व्यन्वनादीद् / व्यन्वनदीत् / व्यन्वनदीद्
व्यन्वनादि
व्यन्वनदिष्यत् / व्यन्वनदिष्यद्
व्यन्वनदिष्यत
प्रथम द्विवचन
व्यनुनदतः
व्यनुनद्येते
व्यनुनेदतुः
व्यनुनेदाते
व्यनुनदितारौ
व्यनुनदितारौ
व्यनुनदिष्यतः
व्यनुनदिष्येते
व्यनुनदताम्
व्यनुनद्येताम्
व्यन्वनदताम्
व्यन्वनद्येताम्
व्यनुनदेताम्
व्यनुनद्येयाताम्
व्यनुनद्यास्ताम्
व्यनुनदिषीयास्ताम्
व्यन्वनादिष्टाम् / व्यन्वनदिष्टाम्
व्यन्वनदिषाताम्
व्यन्वनदिष्यताम्
व्यन्वनदिष्येताम्
प्रथम बहुवचन
व्यनुनदन्ति
व्यनुनद्यन्ते
व्यनुनेदुः
व्यनुनेदिरे
व्यनुनदितारः
व्यनुनदितारः
व्यनुनदिष्यन्ति
व्यनुनदिष्यन्ते
व्यनुनदन्तु
व्यनुनद्यन्ताम्
व्यन्वनदन्
व्यन्वनद्यन्त
व्यनुनदेयुः
व्यनुनद्येरन्
व्यनुनद्यासुः
व्यनुनदिषीरन्
व्यन्वनादिषुः / व्यन्वनदिषुः
व्यन्वनदिषत
व्यन्वनदिष्यन्
व्यन्वनदिष्यन्त
मध्यम एकवचन
व्यनुनदसि
व्यनुनद्यसे
व्यनुनेदिथ
व्यनुनेदिषे
व्यनुनदितासि
व्यनुनदितासे
व्यनुनदिष्यसि
व्यनुनदिष्यसे
व्यनुनदतात् / व्यनुनदताद् / व्यनुनद
व्यनुनद्यस्व
व्यन्वनदः
व्यन्वनद्यथाः
व्यनुनदेः
व्यनुनद्येथाः
व्यनुनद्याः
व्यनुनदिषीष्ठाः
व्यन्वनादीः / व्यन्वनदीः
व्यन्वनदिष्ठाः
व्यन्वनदिष्यः
व्यन्वनदिष्यथाः
मध्यम द्विवचन
व्यनुनदथः
व्यनुनद्येथे
व्यनुनेदथुः
व्यनुनेदाथे
व्यनुनदितास्थः
व्यनुनदितासाथे
व्यनुनदिष्यथः
व्यनुनदिष्येथे
व्यनुनदतम्
व्यनुनद्येथाम्
व्यन्वनदतम्
व्यन्वनद्येथाम्
व्यनुनदेतम्
व्यनुनद्येयाथाम्
व्यनुनद्यास्तम्
व्यनुनदिषीयास्थाम्
व्यन्वनादिष्टम् / व्यन्वनदिष्टम्
व्यन्वनदिषाथाम्
व्यन्वनदिष्यतम्
व्यन्वनदिष्येथाम्
मध्यम बहुवचन
व्यनुनदथ
व्यनुनद्यध्वे
व्यनुनेद
व्यनुनेदिध्वे
व्यनुनदितास्थ
व्यनुनदिताध्वे
व्यनुनदिष्यथ
व्यनुनदिष्यध्वे
व्यनुनदत
व्यनुनद्यध्वम्
व्यन्वनदत
व्यन्वनद्यध्वम्
व्यनुनदेत
व्यनुनद्येध्वम्
व्यनुनद्यास्त
व्यनुनदिषीध्वम्
व्यन्वनादिष्ट / व्यन्वनदिष्ट
व्यन्वनदिढ्वम्
व्यन्वनदिष्यत
व्यन्वनदिष्यध्वम्
उत्तम एकवचन
व्यनुनदामि
व्यनुनद्ये
व्यनुननद / व्यनुननाद
व्यनुनेदे
व्यनुनदितास्मि
व्यनुनदिताहे
व्यनुनदिष्यामि
व्यनुनदिष्ये
व्यनुनदानि
व्यनुनद्यै
व्यन्वनदम्
व्यन्वनद्ये
व्यनुनदेयम्
व्यनुनद्येय
व्यनुनद्यासम्
व्यनुनदिषीय
व्यन्वनादिषम् / व्यन्वनदिषम्
व्यन्वनदिषि
व्यन्वनदिष्यम्
व्यन्वनदिष्ये
उत्तम द्विवचन
व्यनुनदावः
व्यनुनद्यावहे
व्यनुनेदिव
व्यनुनेदिवहे
व्यनुनदितास्वः
व्यनुनदितास्वहे
व्यनुनदिष्यावः
व्यनुनदिष्यावहे
व्यनुनदाव
व्यनुनद्यावहै
व्यन्वनदाव
व्यन्वनद्यावहि
व्यनुनदेव
व्यनुनद्येवहि
व्यनुनद्यास्व
व्यनुनदिषीवहि
व्यन्वनादिष्व / व्यन्वनदिष्व
व्यन्वनदिष्वहि
व्यन्वनदिष्याव
व्यन्वनदिष्यावहि
उत्तम बहुवचन
व्यनुनदामः
व्यनुनद्यामहे
व्यनुनेदिम
व्यनुनेदिमहे
व्यनुनदितास्मः
व्यनुनदितास्महे
व्यनुनदिष्यामः
व्यनुनदिष्यामहे
व्यनुनदाम
व्यनुनद्यामहै
व्यन्वनदाम
व्यन्वनद्यामहि
व्यनुनदेम
व्यनुनद्येमहि
व्यनुनद्यास्म
व्यनुनदिषीमहि
व्यन्वनादिष्म / व्यन्वनदिष्म
व्यन्वनदिष्महि
व्यन्वनदिष्याम
व्यन्वनदिष्यामहि
प्रथम पुरुष एकवचन
व्यनुनदति
व्यनुनद्यते
व्यनुननाद
व्यनुनेदे
व्यनुनदिता
व्यनुनदिता
व्यनुनदिष्यति
व्यनुनदिष्यते
व्यनुनदतात् / व्यनुनदताद् / व्यनुनदतु
व्यनुनद्यताम्
व्यन्वनदत् / व्यन्वनदद्
व्यन्वनद्यत
व्यनुनदेत् / व्यनुनदेद्
व्यनुनद्येत
व्यनुनद्यात् / व्यनुनद्याद्
व्यनुनदिषीष्ट
व्यन्वनादीत् / व्यन्वनादीद् / व्यन्वनदीत् / व्यन्वनदीद्
व्यन्वनादि
व्यन्वनदिष्यत् / व्यन्वनदिष्यद्
व्यन्वनदिष्यत
प्रथमा द्विवचन
व्यनुनदतः
व्यनुनद्येते
व्यनुनेदतुः
व्यनुनेदाते
व्यनुनदितारौ
व्यनुनदितारौ
व्यनुनदिष्यतः
व्यनुनदिष्येते
व्यनुनदताम्
व्यनुनद्येताम्
व्यन्वनदताम्
व्यन्वनद्येताम्
व्यनुनदेताम्
व्यनुनद्येयाताम्
व्यनुनद्यास्ताम्
व्यनुनदिषीयास्ताम्
व्यन्वनादिष्टाम् / व्यन्वनदिष्टाम्
व्यन्वनदिषाताम्
व्यन्वनदिष्यताम्
व्यन्वनदिष्येताम्
प्रथमा बहुवचन
व्यनुनदन्ति
व्यनुनद्यन्ते
व्यनुनेदुः
व्यनुनेदिरे
व्यनुनदितारः
व्यनुनदितारः
व्यनुनदिष्यन्ति
व्यनुनदिष्यन्ते
व्यनुनदन्तु
व्यनुनद्यन्ताम्
व्यन्वनदन्
व्यन्वनद्यन्त
व्यनुनदेयुः
व्यनुनद्येरन्
व्यनुनद्यासुः
व्यनुनदिषीरन्
व्यन्वनादिषुः / व्यन्वनदिषुः
व्यन्वनदिषत
व्यन्वनदिष्यन्
व्यन्वनदिष्यन्त
मध्यम पुरुष एकवचन
व्यनुनदसि
व्यनुनद्यसे
व्यनुनेदिथ
व्यनुनेदिषे
व्यनुनदितासि
व्यनुनदितासे
व्यनुनदिष्यसि
व्यनुनदिष्यसे
व्यनुनदतात् / व्यनुनदताद् / व्यनुनद
व्यनुनद्यस्व
व्यन्वनदः
व्यन्वनद्यथाः
व्यनुनदेः
व्यनुनद्येथाः
व्यनुनद्याः
व्यनुनदिषीष्ठाः
व्यन्वनादीः / व्यन्वनदीः
व्यन्वनदिष्ठाः
व्यन्वनदिष्यः
व्यन्वनदिष्यथाः
मध्यम पुरुष द्विवचन
व्यनुनदथः
व्यनुनद्येथे
व्यनुनेदथुः
व्यनुनेदाथे
व्यनुनदितास्थः
व्यनुनदितासाथे
व्यनुनदिष्यथः
व्यनुनदिष्येथे
व्यनुनदतम्
व्यनुनद्येथाम्
व्यन्वनदतम्
व्यन्वनद्येथाम्
व्यनुनदेतम्
व्यनुनद्येयाथाम्
व्यनुनद्यास्तम्
व्यनुनदिषीयास्थाम्
व्यन्वनादिष्टम् / व्यन्वनदिष्टम्
व्यन्वनदिषाथाम्
व्यन्वनदिष्यतम्
व्यन्वनदिष्येथाम्
मध्यम पुरुष बहुवचन
व्यनुनदथ
व्यनुनद्यध्वे
व्यनुनेद
व्यनुनेदिध्वे
व्यनुनदितास्थ
व्यनुनदिताध्वे
व्यनुनदिष्यथ
व्यनुनदिष्यध्वे
व्यनुनदत
व्यनुनद्यध्वम्
व्यन्वनदत
व्यन्वनद्यध्वम्
व्यनुनदेत
व्यनुनद्येध्वम्
व्यनुनद्यास्त
व्यनुनदिषीध्वम्
व्यन्वनादिष्ट / व्यन्वनदिष्ट
व्यन्वनदिढ्वम्
व्यन्वनदिष्यत
व्यन्वनदिष्यध्वम्
उत्तम पुरुष एकवचन
व्यनुनदामि
व्यनुनद्ये
व्यनुननद / व्यनुननाद
व्यनुनेदे
व्यनुनदितास्मि
व्यनुनदिताहे
व्यनुनदिष्यामि
व्यनुनदिष्ये
व्यनुनदानि
व्यनुनद्यै
व्यन्वनदम्
व्यन्वनद्ये
व्यनुनदेयम्
व्यनुनद्येय
व्यनुनद्यासम्
व्यनुनदिषीय
व्यन्वनादिषम् / व्यन्वनदिषम्
व्यन्वनदिषि
व्यन्वनदिष्यम्
व्यन्वनदिष्ये
उत्तम पुरुष द्विवचन
व्यनुनदावः
व्यनुनद्यावहे
व्यनुनेदिव
व्यनुनेदिवहे
व्यनुनदितास्वः
व्यनुनदितास्वहे
व्यनुनदिष्यावः
व्यनुनदिष्यावहे
व्यनुनदाव
व्यनुनद्यावहै
व्यन्वनदाव
व्यन्वनद्यावहि
व्यनुनदेव
व्यनुनद्येवहि
व्यनुनद्यास्व
व्यनुनदिषीवहि
व्यन्वनादिष्व / व्यन्वनदिष्व
व्यन्वनदिष्वहि
व्यन्वनदिष्याव
व्यन्वनदिष्यावहि
उत्तम पुरुष बहुवचन
व्यनुनदामः
व्यनुनद्यामहे
व्यनुनेदिम
व्यनुनेदिमहे
व्यनुनदितास्मः
व्यनुनदितास्महे
व्यनुनदिष्यामः
व्यनुनदिष्यामहे
व्यनुनदाम
व्यनुनद्यामहै
व्यन्वनदाम
व्यन्वनद्यामहि
व्यनुनदेम
व्यनुनद्येमहि
व्यनुनद्यास्म
व्यनुनदिषीमहि
व्यन्वनादिष्म / व्यन्वनदिष्म
व्यन्वनदिष्महि
व्यन्वनदिष्याम
व्यन्वनदिष्यामहि