वट - वट - ग्रन्थे चुरादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
वटयति
वटयते
वट्यते
वटयाञ्चकार / वटयांचकार / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूवे / वटयांबभूवे / वटयामाहे
वटयिता
वटयिता
वटिता / वटयिता
वटयिष्यति
वटयिष्यते
वटिष्यते / वटयिष्यते
वटयतात् / वटयताद् / वटयतु
वटयताम्
वट्यताम्
अवटयत् / अवटयद्
अवटयत
अवट्यत
वटयेत् / वटयेद्
वटयेत
वट्येत
वट्यात् / वट्याद्
वटयिषीष्ट
वटिषीष्ट / वटयिषीष्ट
अववटत् / अववटद्
अववटत
अवटि
अवटयिष्यत् / अवटयिष्यद्
अवटयिष्यत
अवटिष्यत / अवटयिष्यत
प्रथम द्विवचन
वटयतः
वटयेते
वट्येते
वटयाञ्चक्रतुः / वटयांचक्रतुः / वटयाम्बभूवतुः / वटयांबभूवतुः / वटयामासतुः
वटयाञ्चक्राते / वटयांचक्राते / वटयाम्बभूवतुः / वटयांबभूवतुः / वटयामासतुः
वटयाञ्चक्राते / वटयांचक्राते / वटयाम्बभूवाते / वटयांबभूवाते / वटयामासाते
वटयितारौ
वटयितारौ
वटितारौ / वटयितारौ
वटयिष्यतः
वटयिष्येते
वटिष्येते / वटयिष्येते
वटयताम्
वटयेताम्
वट्येताम्
अवटयताम्
अवटयेताम्
अवट्येताम्
वटयेताम्
वटयेयाताम्
वट्येयाताम्
वट्यास्ताम्
वटयिषीयास्ताम्
वटिषीयास्ताम् / वटयिषीयास्ताम्
अववटताम्
अववटेताम्
अवटिषाताम् / अवटयिषाताम्
अवटयिष्यताम्
अवटयिष्येताम्
अवटिष्येताम् / अवटयिष्येताम्
प्रथम बहुवचन
वटयन्ति
वटयन्ते
वट्यन्ते
वटयाञ्चक्रुः / वटयांचक्रुः / वटयाम्बभूवुः / वटयांबभूवुः / वटयामासुः
वटयाञ्चक्रिरे / वटयांचक्रिरे / वटयाम्बभूवुः / वटयांबभूवुः / वटयामासुः
वटयाञ्चक्रिरे / वटयांचक्रिरे / वटयाम्बभूविरे / वटयांबभूविरे / वटयामासिरे
वटयितारः
वटयितारः
वटितारः / वटयितारः
वटयिष्यन्ति
वटयिष्यन्ते
वटिष्यन्ते / वटयिष्यन्ते
वटयन्तु
वटयन्ताम्
वट्यन्ताम्
अवटयन्
अवटयन्त
अवट्यन्त
वटयेयुः
वटयेरन्
वट्येरन्
वट्यासुः
वटयिषीरन्
वटिषीरन् / वटयिषीरन्
अववटन्
अववटन्त
अवटिषत / अवटयिषत
अवटयिष्यन्
अवटयिष्यन्त
अवटिष्यन्त / अवटयिष्यन्त
मध्यम एकवचन
वटयसि
वटयसे
वट्यसे
वटयाञ्चकर्थ / वटयांचकर्थ / वटयाम्बभूविथ / वटयांबभूविथ / वटयामासिथ
वटयाञ्चकृषे / वटयांचकृषे / वटयाम्बभूविथ / वटयांबभूविथ / वटयामासिथ
वटयाञ्चकृषे / वटयांचकृषे / वटयाम्बभूविषे / वटयांबभूविषे / वटयामासिषे
वटयितासि
वटयितासे
वटितासे / वटयितासे
वटयिष्यसि
वटयिष्यसे
वटिष्यसे / वटयिष्यसे
वटयतात् / वटयताद् / वटय
वटयस्व
वट्यस्व
अवटयः
अवटयथाः
अवट्यथाः
वटयेः
वटयेथाः
वट्येथाः
वट्याः
वटयिषीष्ठाः
वटिषीष्ठाः / वटयिषीष्ठाः
अववटः
अववटथाः
अवटिष्ठाः / अवटयिष्ठाः
अवटयिष्यः
अवटयिष्यथाः
अवटिष्यथाः / अवटयिष्यथाः
मध्यम द्विवचन
वटयथः
वटयेथे
वट्येथे
वटयाञ्चक्रथुः / वटयांचक्रथुः / वटयाम्बभूवथुः / वटयांबभूवथुः / वटयामासथुः
वटयाञ्चक्राथे / वटयांचक्राथे / वटयाम्बभूवथुः / वटयांबभूवथुः / वटयामासथुः
वटयाञ्चक्राथे / वटयांचक्राथे / वटयाम्बभूवाथे / वटयांबभूवाथे / वटयामासाथे
वटयितास्थः
वटयितासाथे
वटितासाथे / वटयितासाथे
वटयिष्यथः
वटयिष्येथे
वटिष्येथे / वटयिष्येथे
वटयतम्
वटयेथाम्
वट्येथाम्
अवटयतम्
अवटयेथाम्
अवट्येथाम्
वटयेतम्
वटयेयाथाम्
वट्येयाथाम्
वट्यास्तम्
वटयिषीयास्थाम्
वटिषीयास्थाम् / वटयिषीयास्थाम्
अववटतम्
अववटेथाम्
अवटिषाथाम् / अवटयिषाथाम्
अवटयिष्यतम्
अवटयिष्येथाम्
अवटिष्येथाम् / अवटयिष्येथाम्
मध्यम बहुवचन
वटयथ
वटयध्वे
वट्यध्वे
वटयाञ्चक्र / वटयांचक्र / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चकृढ्वे / वटयांचकृढ्वे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चकृढ्वे / वटयांचकृढ्वे / वटयाम्बभूविध्वे / वटयांबभूविध्वे / वटयाम्बभूविढ्वे / वटयांबभूविढ्वे / वटयामासिध्वे
वटयितास्थ
वटयिताध्वे
वटिताध्वे / वटयिताध्वे
वटयिष्यथ
वटयिष्यध्वे
वटिष्यध्वे / वटयिष्यध्वे
वटयत
वटयध्वम्
वट्यध्वम्
अवटयत
अवटयध्वम्
अवट्यध्वम्
वटयेत
वटयेध्वम्
वट्येध्वम्
वट्यास्त
वटयिषीढ्वम् / वटयिषीध्वम्
वटिषीध्वम् / वटयिषीढ्वम् / वटयिषीध्वम्
अववटत
अववटध्वम्
अवटिढ्वम् / अवटयिढ्वम् / अवटयिध्वम्
अवटयिष्यत
अवटयिष्यध्वम्
अवटिष्यध्वम् / अवटयिष्यध्वम्
उत्तम एकवचन
वटयामि
वटये
वट्ये
वटयाञ्चकर / वटयांचकर / वटयाञ्चकार / वटयांचकार / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूवे / वटयांबभूवे / वटयामाहे
वटयितास्मि
वटयिताहे
वटिताहे / वटयिताहे
वटयिष्यामि
वटयिष्ये
वटिष्ये / वटयिष्ये
वटयानि
वटयै
वट्यै
अवटयम्
अवटये
अवट्ये
वटयेयम्
वटयेय
वट्येय
वट्यासम्
वटयिषीय
वटिषीय / वटयिषीय
अववटम्
अववटे
अवटिषि / अवटयिषि
अवटयिष्यम्
अवटयिष्ये
अवटिष्ये / अवटयिष्ये
उत्तम द्विवचन
वटयावः
वटयावहे
वट्यावहे
वटयाञ्चकृव / वटयांचकृव / वटयाम्बभूविव / वटयांबभूविव / वटयामासिव
वटयाञ्चकृवहे / वटयांचकृवहे / वटयाम्बभूविव / वटयांबभूविव / वटयामासिव
वटयाञ्चकृवहे / वटयांचकृवहे / वटयाम्बभूविवहे / वटयांबभूविवहे / वटयामासिवहे
वटयितास्वः
वटयितास्वहे
वटितास्वहे / वटयितास्वहे
वटयिष्यावः
वटयिष्यावहे
वटिष्यावहे / वटयिष्यावहे
वटयाव
वटयावहै
वट्यावहै
अवटयाव
अवटयावहि
अवट्यावहि
वटयेव
वटयेवहि
वट्येवहि
वट्यास्व
वटयिषीवहि
वटिषीवहि / वटयिषीवहि
अववटाव
अववटावहि
अवटिष्वहि / अवटयिष्वहि
अवटयिष्याव
अवटयिष्यावहि
अवटिष्यावहि / अवटयिष्यावहि
उत्तम बहुवचन
वटयामः
वटयामहे
वट्यामहे
वटयाञ्चकृम / वटयांचकृम / वटयाम्बभूविम / वटयांबभूविम / वटयामासिम
वटयाञ्चकृमहे / वटयांचकृमहे / वटयाम्बभूविम / वटयांबभूविम / वटयामासिम
वटयाञ्चकृमहे / वटयांचकृमहे / वटयाम्बभूविमहे / वटयांबभूविमहे / वटयामासिमहे
वटयितास्मः
वटयितास्महे
वटितास्महे / वटयितास्महे
वटयिष्यामः
वटयिष्यामहे
वटिष्यामहे / वटयिष्यामहे
वटयाम
वटयामहै
वट्यामहै
अवटयाम
अवटयामहि
अवट्यामहि
वटयेम
वटयेमहि
वट्येमहि
वट्यास्म
वटयिषीमहि
वटिषीमहि / वटयिषीमहि
अववटाम
अववटामहि
अवटिष्महि / अवटयिष्महि
अवटयिष्याम
अवटयिष्यामहि
अवटिष्यामहि / अवटयिष्यामहि
प्रथम पुरुष एकवचन
वटयति
वटयते
वट्यते
वटयाञ्चकार / वटयांचकार / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूवे / वटयांबभूवे / वटयामाहे
वटयिता
वटयिता
वटिता / वटयिता
वटयिष्यति
वटयिष्यते
वटिष्यते / वटयिष्यते
वटयतात् / वटयताद् / वटयतु
वटयताम्
वट्यताम्
अवटयत् / अवटयद्
अवटयत
अवट्यत
वटयेत् / वटयेद्
वटयेत
वट्येत
वट्यात् / वट्याद्
वटयिषीष्ट
वटिषीष्ट / वटयिषीष्ट
अववटत् / अववटद्
अववटत
अवटि
अवटयिष्यत् / अवटयिष्यद्
अवटयिष्यत
अवटिष्यत / अवटयिष्यत
प्रथमा द्विवचन
वटयतः
वटयेते
वट्येते
वटयाञ्चक्रतुः / वटयांचक्रतुः / वटयाम्बभूवतुः / वटयांबभूवतुः / वटयामासतुः
वटयाञ्चक्राते / वटयांचक्राते / वटयाम्बभूवतुः / वटयांबभूवतुः / वटयामासतुः
वटयाञ्चक्राते / वटयांचक्राते / वटयाम्बभूवाते / वटयांबभूवाते / वटयामासाते
वटयितारौ
वटयितारौ
वटितारौ / वटयितारौ
वटयिष्यतः
वटयिष्येते
वटिष्येते / वटयिष्येते
वटयताम्
वटयेताम्
वट्येताम्
अवटयताम्
अवटयेताम्
अवट्येताम्
वटयेताम्
वटयेयाताम्
वट्येयाताम्
वट्यास्ताम्
वटयिषीयास्ताम्
वटिषीयास्ताम् / वटयिषीयास्ताम्
अववटताम्
अववटेताम्
अवटिषाताम् / अवटयिषाताम्
अवटयिष्यताम्
अवटयिष्येताम्
अवटिष्येताम् / अवटयिष्येताम्
प्रथमा बहुवचन
वटयन्ति
वटयन्ते
वट्यन्ते
वटयाञ्चक्रुः / वटयांचक्रुः / वटयाम्बभूवुः / वटयांबभूवुः / वटयामासुः
वटयाञ्चक्रिरे / वटयांचक्रिरे / वटयाम्बभूवुः / वटयांबभूवुः / वटयामासुः
वटयाञ्चक्रिरे / वटयांचक्रिरे / वटयाम्बभूविरे / वटयांबभूविरे / वटयामासिरे
वटयितारः
वटयितारः
वटितारः / वटयितारः
वटयिष्यन्ति
वटयिष्यन्ते
वटिष्यन्ते / वटयिष्यन्ते
वटयन्तु
वटयन्ताम्
वट्यन्ताम्
अवटयन्
अवटयन्त
अवट्यन्त
वटयेयुः
वटयेरन्
वट्येरन्
वट्यासुः
वटयिषीरन्
वटिषीरन् / वटयिषीरन्
अववटन्
अववटन्त
अवटिषत / अवटयिषत
अवटयिष्यन्
अवटयिष्यन्त
अवटिष्यन्त / अवटयिष्यन्त
मध्यम पुरुष एकवचन
वटयसि
वटयसे
वट्यसे
वटयाञ्चकर्थ / वटयांचकर्थ / वटयाम्बभूविथ / वटयांबभूविथ / वटयामासिथ
वटयाञ्चकृषे / वटयांचकृषे / वटयाम्बभूविथ / वटयांबभूविथ / वटयामासिथ
वटयाञ्चकृषे / वटयांचकृषे / वटयाम्बभूविषे / वटयांबभूविषे / वटयामासिषे
वटयितासि
वटयितासे
वटितासे / वटयितासे
वटयिष्यसि
वटयिष्यसे
वटिष्यसे / वटयिष्यसे
वटयतात् / वटयताद् / वटय
वटयस्व
वट्यस्व
अवटयः
अवटयथाः
अवट्यथाः
वटयेः
वटयेथाः
वट्येथाः
वट्याः
वटयिषीष्ठाः
वटिषीष्ठाः / वटयिषीष्ठाः
अववटः
अववटथाः
अवटिष्ठाः / अवटयिष्ठाः
अवटयिष्यः
अवटयिष्यथाः
अवटिष्यथाः / अवटयिष्यथाः
मध्यम पुरुष द्विवचन
वटयथः
वटयेथे
वट्येथे
वटयाञ्चक्रथुः / वटयांचक्रथुः / वटयाम्बभूवथुः / वटयांबभूवथुः / वटयामासथुः
वटयाञ्चक्राथे / वटयांचक्राथे / वटयाम्बभूवथुः / वटयांबभूवथुः / वटयामासथुः
वटयाञ्चक्राथे / वटयांचक्राथे / वटयाम्बभूवाथे / वटयांबभूवाथे / वटयामासाथे
वटयितास्थः
वटयितासाथे
वटितासाथे / वटयितासाथे
वटयिष्यथः
वटयिष्येथे
वटिष्येथे / वटयिष्येथे
वटयतम्
वटयेथाम्
वट्येथाम्
अवटयतम्
अवटयेथाम्
अवट्येथाम्
वटयेतम्
वटयेयाथाम्
वट्येयाथाम्
वट्यास्तम्
वटयिषीयास्थाम्
वटिषीयास्थाम् / वटयिषीयास्थाम्
अववटतम्
अववटेथाम्
अवटिषाथाम् / अवटयिषाथाम्
अवटयिष्यतम्
अवटयिष्येथाम्
अवटिष्येथाम् / अवटयिष्येथाम्
मध्यम पुरुष बहुवचन
वटयथ
वटयध्वे
वट्यध्वे
वटयाञ्चक्र / वटयांचक्र / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चकृढ्वे / वटयांचकृढ्वे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चकृढ्वे / वटयांचकृढ्वे / वटयाम्बभूविध्वे / वटयांबभूविध्वे / वटयाम्बभूविढ्वे / वटयांबभूविढ्वे / वटयामासिध्वे
वटयितास्थ
वटयिताध्वे
वटिताध्वे / वटयिताध्वे
वटयिष्यथ
वटयिष्यध्वे
वटिष्यध्वे / वटयिष्यध्वे
वटयत
वटयध्वम्
वट्यध्वम्
अवटयत
अवटयध्वम्
अवट्यध्वम्
वटयेत
वटयेध्वम्
वट्येध्वम्
वट्यास्त
वटयिषीढ्वम् / वटयिषीध्वम्
वटिषीध्वम् / वटयिषीढ्वम् / वटयिषीध्वम्
अववटत
अववटध्वम्
अवटिढ्वम् / अवटयिढ्वम् / अवटयिध्वम्
अवटयिष्यत
अवटयिष्यध्वम्
अवटिष्यध्वम् / अवटयिष्यध्वम्
उत्तम पुरुष एकवचन
वटयामि
वटये
वट्ये
वटयाञ्चकर / वटयांचकर / वटयाञ्चकार / वटयांचकार / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूव / वटयांबभूव / वटयामास
वटयाञ्चक्रे / वटयांचक्रे / वटयाम्बभूवे / वटयांबभूवे / वटयामाहे
वटयितास्मि
वटयिताहे
वटिताहे / वटयिताहे
वटयिष्यामि
वटयिष्ये
वटिष्ये / वटयिष्ये
वटयानि
वटयै
वट्यै
अवटयम्
अवटये
अवट्ये
वटयेयम्
वटयेय
वट्येय
वट्यासम्
वटयिषीय
वटिषीय / वटयिषीय
अववटम्
अववटे
अवटिषि / अवटयिषि
अवटयिष्यम्
अवटयिष्ये
अवटिष्ये / अवटयिष्ये
उत्तम पुरुष द्विवचन
वटयावः
वटयावहे
वट्यावहे
वटयाञ्चकृव / वटयांचकृव / वटयाम्बभूविव / वटयांबभूविव / वटयामासिव
वटयाञ्चकृवहे / वटयांचकृवहे / वटयाम्बभूविव / वटयांबभूविव / वटयामासिव
वटयाञ्चकृवहे / वटयांचकृवहे / वटयाम्बभूविवहे / वटयांबभूविवहे / वटयामासिवहे
वटयितास्वः
वटयितास्वहे
वटितास्वहे / वटयितास्वहे
वटयिष्यावः
वटयिष्यावहे
वटिष्यावहे / वटयिष्यावहे
वटयाव
वटयावहै
वट्यावहै
अवटयाव
अवटयावहि
अवट्यावहि
वटयेव
वटयेवहि
वट्येवहि
वट्यास्व
वटयिषीवहि
वटिषीवहि / वटयिषीवहि
अववटाव
अववटावहि
अवटिष्वहि / अवटयिष्वहि
अवटयिष्याव
अवटयिष्यावहि
अवटिष्यावहि / अवटयिष्यावहि
उत्तम पुरुष बहुवचन
वटयामः
वटयामहे
वट्यामहे
वटयाञ्चकृम / वटयांचकृम / वटयाम्बभूविम / वटयांबभूविम / वटयामासिम
वटयाञ्चकृमहे / वटयांचकृमहे / वटयाम्बभूविम / वटयांबभूविम / वटयामासिम
वटयाञ्चकृमहे / वटयांचकृमहे / वटयाम्बभूविमहे / वटयांबभूविमहे / वटयामासिमहे
वटयितास्मः
वटयितास्महे
वटितास्महे / वटयितास्महे
वटयिष्यामः
वटयिष्यामहे
वटिष्यामहे / वटयिष्यामहे
वटयाम
वटयामहै
वट्यामहै
अवटयाम
अवटयामहि
अवट्यामहि
वटयेम
वटयेमहि
वट्येमहि
वट्यास्म
वटयिषीमहि
वटिषीमहि / वटयिषीमहि
अववटाम
अववटामहि
अवटिष्महि / अवटयिष्महि
अवटयिष्याम
अवटयिष्यामहि
अवटिष्यामहि / अवटयिष्यामहि