मू - मूङ् - बन्धने भ्वादिः शब्द के विभिन्न लकारों की तुलना - कर्तरि प्रयोग आत्मनेपद


 
प्रथम  एकवचन
मवते
मुमुवे
मोता
मोष्यते
मवताम्
अमवत
मवेत
मोषीष्ट
अमोष्ट
अमोष्यत
प्रथम  द्विवचन
मवेते
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
प्रथम  बहुवचन
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
मवेरन्
मोषीरन्
अमोषत
अमोष्यन्त
मध्यम  एकवचन
मवसे
मुमुविषे
मोतासे
मोष्यसे
मवस्व
अमवथाः
मवेथाः
मोषीष्ठाः
अमोष्ठाः
अमोष्यथाः
मध्यम  द्विवचन
मवेथे
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
मध्यम  बहुवचन
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
मवेध्वम्
मोषीढ्वम्
अमोढ्वम्
अमोष्यध्वम्
उत्तम  एकवचन
मवे
मुमुवे
मोताहे
मोष्ये
मवै
अमवे
मवेय
मोषीय
अमोषि
अमोष्ये
उत्तम  द्विवचन
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
मवेवहि
मोषीवहि
अमोष्वहि
अमोष्यावहि
उत्तम  बहुवचन
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
मवेमहि
मोषीमहि
अमोष्महि
अमोष्यामहि
प्रथम पुरुष  एकवचन
मुमुवे
मोष्यते
मवताम्
अमोष्ट
अमोष्यत
प्रथमा  द्विवचन
मुमुवाते
मोतारौ
मोष्येते
मवेताम्
अमवेताम्
मवेयाताम्
मोषीयास्ताम्
अमोषाताम्
अमोष्येताम्
प्रथमा  बहुवचन
मवन्ते
मुमुविरे
मोतारः
मोष्यन्ते
मवन्ताम्
अमवन्त
अमोष्यन्त
मध्यम पुरुष  एकवचन
मुमुविषे
मोतासे
मोष्यसे
अमवथाः
अमोष्ठाः
अमोष्यथाः
मध्यम पुरुष  द्विवचन
मुमुवाथे
मोतासाथे
मोष्येथे
मवेथाम्
अमवेथाम्
मवेयाथाम्
मोषीयास्थाम्
अमोषाथाम्
अमोष्येथाम्
मध्यम पुरुष  बहुवचन
मवध्वे
मुमुविढ्वे / मुमुविध्वे
मोताध्वे
मोष्यध्वे
मवध्वम्
अमवध्वम्
अमोढ्वम्
अमोष्यध्वम्
उत्तम पुरुष  एकवचन
मुमुवे
मोताहे
मोष्ये
अमोष्ये
उत्तम पुरुष  द्विवचन
मवावहे
मुमुविवहे
मोतास्वहे
मोष्यावहे
मवावहै
अमवावहि
अमोष्वहि
अमोष्यावहि
उत्तम पुरुष  बहुवचन
मवामहे
मुमुविमहे
मोतास्महे
मोष्यामहे
मवामहै
अमवामहि
अमोष्महि
अमोष्यामहि