प्र + मन्द् - मदिँ - स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
प्रमन्दते
प्रमन्द्यते
प्रममन्दे
प्रममन्दे
प्रमन्दिता
प्रमन्दिता
प्रमन्दिष्यते
प्रमन्दिष्यते
प्रमन्दताम्
प्रमन्द्यताम्
प्रामन्दत
प्रामन्द्यत
प्रमन्देत
प्रमन्द्येत
प्रमन्दिषीष्ट
प्रमन्दिषीष्ट
प्रामन्दिष्ट
प्रामन्दि
प्रामन्दिष्यत
प्रामन्दिष्यत
प्रथम द्विवचन
प्रमन्देते
प्रमन्द्येते
प्रममन्दाते
प्रममन्दाते
प्रमन्दितारौ
प्रमन्दितारौ
प्रमन्दिष्येते
प्रमन्दिष्येते
प्रमन्देताम्
प्रमन्द्येताम्
प्रामन्देताम्
प्रामन्द्येताम्
प्रमन्देयाताम्
प्रमन्द्येयाताम्
प्रमन्दिषीयास्ताम्
प्रमन्दिषीयास्ताम्
प्रामन्दिषाताम्
प्रामन्दिषाताम्
प्रामन्दिष्येताम्
प्रामन्दिष्येताम्
प्रथम बहुवचन
प्रमन्दन्ते
प्रमन्द्यन्ते
प्रममन्दिरे
प्रममन्दिरे
प्रमन्दितारः
प्रमन्दितारः
प्रमन्दिष्यन्ते
प्रमन्दिष्यन्ते
प्रमन्दन्ताम्
प्रमन्द्यन्ताम्
प्रामन्दन्त
प्रामन्द्यन्त
प्रमन्देरन्
प्रमन्द्येरन्
प्रमन्दिषीरन्
प्रमन्दिषीरन्
प्रामन्दिषत
प्रामन्दिषत
प्रामन्दिष्यन्त
प्रामन्दिष्यन्त
मध्यम एकवचन
प्रमन्दसे
प्रमन्द्यसे
प्रममन्दिषे
प्रममन्दिषे
प्रमन्दितासे
प्रमन्दितासे
प्रमन्दिष्यसे
प्रमन्दिष्यसे
प्रमन्दस्व
प्रमन्द्यस्व
प्रामन्दथाः
प्रामन्द्यथाः
प्रमन्देथाः
प्रमन्द्येथाः
प्रमन्दिषीष्ठाः
प्रमन्दिषीष्ठाः
प्रामन्दिष्ठाः
प्रामन्दिष्ठाः
प्रामन्दिष्यथाः
प्रामन्दिष्यथाः
मध्यम द्विवचन
प्रमन्देथे
प्रमन्द्येथे
प्रममन्दाथे
प्रममन्दाथे
प्रमन्दितासाथे
प्रमन्दितासाथे
प्रमन्दिष्येथे
प्रमन्दिष्येथे
प्रमन्देथाम्
प्रमन्द्येथाम्
प्रामन्देथाम्
प्रामन्द्येथाम्
प्रमन्देयाथाम्
प्रमन्द्येयाथाम्
प्रमन्दिषीयास्थाम्
प्रमन्दिषीयास्थाम्
प्रामन्दिषाथाम्
प्रामन्दिषाथाम्
प्रामन्दिष्येथाम्
प्रामन्दिष्येथाम्
मध्यम बहुवचन
प्रमन्दध्वे
प्रमन्द्यध्वे
प्रममन्दिध्वे
प्रममन्दिध्वे
प्रमन्दिताध्वे
प्रमन्दिताध्वे
प्रमन्दिष्यध्वे
प्रमन्दिष्यध्वे
प्रमन्दध्वम्
प्रमन्द्यध्वम्
प्रामन्दध्वम्
प्रामन्द्यध्वम्
प्रमन्देध्वम्
प्रमन्द्येध्वम्
प्रमन्दिषीध्वम्
प्रमन्दिषीध्वम्
प्रामन्दिढ्वम्
प्रामन्दिढ्वम्
प्रामन्दिष्यध्वम्
प्रामन्दिष्यध्वम्
उत्तम एकवचन
प्रमन्दे
प्रमन्द्ये
प्रममन्दे
प्रममन्दे
प्रमन्दिताहे
प्रमन्दिताहे
प्रमन्दिष्ये
प्रमन्दिष्ये
प्रमन्दै
प्रमन्द्यै
प्रामन्दे
प्रामन्द्ये
प्रमन्देय
प्रमन्द्येय
प्रमन्दिषीय
प्रमन्दिषीय
प्रामन्दिषि
प्रामन्दिषि
प्रामन्दिष्ये
प्रामन्दिष्ये
उत्तम द्विवचन
प्रमन्दावहे
प्रमन्द्यावहे
प्रममन्दिवहे
प्रममन्दिवहे
प्रमन्दितास्वहे
प्रमन्दितास्वहे
प्रमन्दिष्यावहे
प्रमन्दिष्यावहे
प्रमन्दावहै
प्रमन्द्यावहै
प्रामन्दावहि
प्रामन्द्यावहि
प्रमन्देवहि
प्रमन्द्येवहि
प्रमन्दिषीवहि
प्रमन्दिषीवहि
प्रामन्दिष्वहि
प्रामन्दिष्वहि
प्रामन्दिष्यावहि
प्रामन्दिष्यावहि
उत्तम बहुवचन
प्रमन्दामहे
प्रमन्द्यामहे
प्रममन्दिमहे
प्रममन्दिमहे
प्रमन्दितास्महे
प्रमन्दितास्महे
प्रमन्दिष्यामहे
प्रमन्दिष्यामहे
प्रमन्दामहै
प्रमन्द्यामहै
प्रामन्दामहि
प्रामन्द्यामहि
प्रमन्देमहि
प्रमन्द्येमहि
प्रमन्दिषीमहि
प्रमन्दिषीमहि
प्रामन्दिष्महि
प्रामन्दिष्महि
प्रामन्दिष्यामहि
प्रामन्दिष्यामहि
प्रथम पुरुष एकवचन
प्रमन्दते
प्रमन्द्यते
प्रममन्दे
प्रममन्दे
प्रमन्दिता
प्रमन्दिता
प्रमन्दिष्यते
प्रमन्दिष्यते
प्रमन्दताम्
प्रमन्द्यताम्
प्रामन्दत
प्रामन्द्यत
प्रमन्देत
प्रमन्द्येत
प्रमन्दिषीष्ट
प्रमन्दिषीष्ट
प्रामन्दिष्ट
प्रामन्दि
प्रामन्दिष्यत
प्रामन्दिष्यत
प्रथमा द्विवचन
प्रमन्देते
प्रमन्द्येते
प्रममन्दाते
प्रममन्दाते
प्रमन्दितारौ
प्रमन्दितारौ
प्रमन्दिष्येते
प्रमन्दिष्येते
प्रमन्देताम्
प्रमन्द्येताम्
प्रामन्देताम्
प्रामन्द्येताम्
प्रमन्देयाताम्
प्रमन्द्येयाताम्
प्रमन्दिषीयास्ताम्
प्रमन्दिषीयास्ताम्
प्रामन्दिषाताम्
प्रामन्दिषाताम्
प्रामन्दिष्येताम्
प्रामन्दिष्येताम्
प्रथमा बहुवचन
प्रमन्दन्ते
प्रमन्द्यन्ते
प्रममन्दिरे
प्रममन्दिरे
प्रमन्दितारः
प्रमन्दितारः
प्रमन्दिष्यन्ते
प्रमन्दिष्यन्ते
प्रमन्दन्ताम्
प्रमन्द्यन्ताम्
प्रामन्दन्त
प्रामन्द्यन्त
प्रमन्देरन्
प्रमन्द्येरन्
प्रमन्दिषीरन्
प्रमन्दिषीरन्
प्रामन्दिषत
प्रामन्दिषत
प्रामन्दिष्यन्त
प्रामन्दिष्यन्त
मध्यम पुरुष एकवचन
प्रमन्दसे
प्रमन्द्यसे
प्रममन्दिषे
प्रममन्दिषे
प्रमन्दितासे
प्रमन्दितासे
प्रमन्दिष्यसे
प्रमन्दिष्यसे
प्रमन्दस्व
प्रमन्द्यस्व
प्रामन्दथाः
प्रामन्द्यथाः
प्रमन्देथाः
प्रमन्द्येथाः
प्रमन्दिषीष्ठाः
प्रमन्दिषीष्ठाः
प्रामन्दिष्ठाः
प्रामन्दिष्ठाः
प्रामन्दिष्यथाः
प्रामन्दिष्यथाः
मध्यम पुरुष द्विवचन
प्रमन्देथे
प्रमन्द्येथे
प्रममन्दाथे
प्रममन्दाथे
प्रमन्दितासाथे
प्रमन्दितासाथे
प्रमन्दिष्येथे
प्रमन्दिष्येथे
प्रमन्देथाम्
प्रमन्द्येथाम्
प्रामन्देथाम्
प्रामन्द्येथाम्
प्रमन्देयाथाम्
प्रमन्द्येयाथाम्
प्रमन्दिषीयास्थाम्
प्रमन्दिषीयास्थाम्
प्रामन्दिषाथाम्
प्रामन्दिषाथाम्
प्रामन्दिष्येथाम्
प्रामन्दिष्येथाम्
मध्यम पुरुष बहुवचन
प्रमन्दध्वे
प्रमन्द्यध्वे
प्रममन्दिध्वे
प्रममन्दिध्वे
प्रमन्दिताध्वे
प्रमन्दिताध्वे
प्रमन्दिष्यध्वे
प्रमन्दिष्यध्वे
प्रमन्दध्वम्
प्रमन्द्यध्वम्
प्रामन्दध्वम्
प्रामन्द्यध्वम्
प्रमन्देध्वम्
प्रमन्द्येध्वम्
प्रमन्दिषीध्वम्
प्रमन्दिषीध्वम्
प्रामन्दिढ्वम्
प्रामन्दिढ्वम्
प्रामन्दिष्यध्वम्
प्रामन्दिष्यध्वम्
उत्तम पुरुष एकवचन
प्रमन्दे
प्रमन्द्ये
प्रममन्दे
प्रममन्दे
प्रमन्दिताहे
प्रमन्दिताहे
प्रमन्दिष्ये
प्रमन्दिष्ये
प्रमन्दै
प्रमन्द्यै
प्रामन्दे
प्रामन्द्ये
प्रमन्देय
प्रमन्द्येय
प्रमन्दिषीय
प्रमन्दिषीय
प्रामन्दिषि
प्रामन्दिषि
प्रामन्दिष्ये
प्रामन्दिष्ये
उत्तम पुरुष द्विवचन
प्रमन्दावहे
प्रमन्द्यावहे
प्रममन्दिवहे
प्रममन्दिवहे
प्रमन्दितास्वहे
प्रमन्दितास्वहे
प्रमन्दिष्यावहे
प्रमन्दिष्यावहे
प्रमन्दावहै
प्रमन्द्यावहै
प्रामन्दावहि
प्रामन्द्यावहि
प्रमन्देवहि
प्रमन्द्येवहि
प्रमन्दिषीवहि
प्रमन्दिषीवहि
प्रामन्दिष्वहि
प्रामन्दिष्वहि
प्रामन्दिष्यावहि
प्रामन्दिष्यावहि
उत्तम पुरुष बहुवचन
प्रमन्दामहे
प्रमन्द्यामहे
प्रममन्दिमहे
प्रममन्दिमहे
प्रमन्दितास्महे
प्रमन्दितास्महे
प्रमन्दिष्यामहे
प्रमन्दिष्यामहे
प्रमन्दामहै
प्रमन्द्यामहै
प्रामन्दामहि
प्रामन्द्यामहि
प्रमन्देमहि
प्रमन्द्येमहि
प्रमन्दिषीमहि
प्रमन्दिषीमहि
प्रामन्दिष्महि
प्रामन्दिष्महि
प्रामन्दिष्यामहि
प्रामन्दिष्यामहि