परि + श्वच् - श्वचँ - गतौ भ्वादिः शब्द के विभिन्न लकारों की तुलना


 
प्रथम  एकवचन
परिश्वचते
परिश्वच्यते
परिशश्वचे
परिशश्वचे
परिश्वचिता
परिश्वचिता
परिश्वचिष्यते
परिश्वचिष्यते
परिश्वचताम्
परिश्वच्यताम्
पर्यश्वचत
पर्यश्वच्यत
परिश्वचेत
परिश्वच्येत
परिश्वचिषीष्ट
परिश्वचिषीष्ट
पर्यश्वचिष्ट
पर्यश्वाचि
पर्यश्वचिष्यत
पर्यश्वचिष्यत
प्रथम  द्विवचन
परिश्वचेते
परिश्वच्येते
परिशश्वचाते
परिशश्वचाते
परिश्वचितारौ
परिश्वचितारौ
परिश्वचिष्येते
परिश्वचिष्येते
परिश्वचेताम्
परिश्वच्येताम्
पर्यश्वचेताम्
पर्यश्वच्येताम्
परिश्वचेयाताम्
परिश्वच्येयाताम्
परिश्वचिषीयास्ताम्
परिश्वचिषीयास्ताम्
पर्यश्वचिषाताम्
पर्यश्वचिषाताम्
पर्यश्वचिष्येताम्
पर्यश्वचिष्येताम्
प्रथम  बहुवचन
परिश्वचन्ते
परिश्वच्यन्ते
परिशश्वचिरे
परिशश्वचिरे
परिश्वचितारः
परिश्वचितारः
परिश्वचिष्यन्ते
परिश्वचिष्यन्ते
परिश्वचन्ताम्
परिश्वच्यन्ताम्
पर्यश्वचन्त
पर्यश्वच्यन्त
परिश्वचेरन्
परिश्वच्येरन्
परिश्वचिषीरन्
परिश्वचिषीरन्
पर्यश्वचिषत
पर्यश्वचिषत
पर्यश्वचिष्यन्त
पर्यश्वचिष्यन्त
मध्यम  एकवचन
परिश्वचसे
परिश्वच्यसे
परिशश्वचिषे
परिशश्वचिषे
परिश्वचितासे
परिश्वचितासे
परिश्वचिष्यसे
परिश्वचिष्यसे
परिश्वचस्व
परिश्वच्यस्व
पर्यश्वचथाः
पर्यश्वच्यथाः
परिश्वचेथाः
परिश्वच्येथाः
परिश्वचिषीष्ठाः
परिश्वचिषीष्ठाः
पर्यश्वचिष्ठाः
पर्यश्वचिष्ठाः
पर्यश्वचिष्यथाः
पर्यश्वचिष्यथाः
मध्यम  द्विवचन
परिश्वचेथे
परिश्वच्येथे
परिशश्वचाथे
परिशश्वचाथे
परिश्वचितासाथे
परिश्वचितासाथे
परिश्वचिष्येथे
परिश्वचिष्येथे
परिश्वचेथाम्
परिश्वच्येथाम्
पर्यश्वचेथाम्
पर्यश्वच्येथाम्
परिश्वचेयाथाम्
परिश्वच्येयाथाम्
परिश्वचिषीयास्थाम्
परिश्वचिषीयास्थाम्
पर्यश्वचिषाथाम्
पर्यश्वचिषाथाम्
पर्यश्वचिष्येथाम्
पर्यश्वचिष्येथाम्
मध्यम  बहुवचन
परिश्वचध्वे
परिश्वच्यध्वे
परिशश्वचिध्वे
परिशश्वचिध्वे
परिश्वचिताध्वे
परिश्वचिताध्वे
परिश्वचिष्यध्वे
परिश्वचिष्यध्वे
परिश्वचध्वम्
परिश्वच्यध्वम्
पर्यश्वचध्वम्
पर्यश्वच्यध्वम्
परिश्वचेध्वम्
परिश्वच्येध्वम्
परिश्वचिषीध्वम्
परिश्वचिषीध्वम्
पर्यश्वचिढ्वम्
पर्यश्वचिढ्वम्
पर्यश्वचिष्यध्वम्
पर्यश्वचिष्यध्वम्
उत्तम  एकवचन
परिश्वचे
परिश्वच्ये
परिशश्वचे
परिशश्वचे
परिश्वचिताहे
परिश्वचिताहे
परिश्वचिष्ये
परिश्वचिष्ये
परिश्वचै
परिश्वच्यै
पर्यश्वचे
पर्यश्वच्ये
परिश्वचेय
परिश्वच्येय
परिश्वचिषीय
परिश्वचिषीय
पर्यश्वचिषि
पर्यश्वचिषि
पर्यश्वचिष्ये
पर्यश्वचिष्ये
उत्तम  द्विवचन
परिश्वचावहे
परिश्वच्यावहे
परिशश्वचिवहे
परिशश्वचिवहे
परिश्वचितास्वहे
परिश्वचितास्वहे
परिश्वचिष्यावहे
परिश्वचिष्यावहे
परिश्वचावहै
परिश्वच्यावहै
पर्यश्वचावहि
पर्यश्वच्यावहि
परिश्वचेवहि
परिश्वच्येवहि
परिश्वचिषीवहि
परिश्वचिषीवहि
पर्यश्वचिष्वहि
पर्यश्वचिष्वहि
पर्यश्वचिष्यावहि
पर्यश्वचिष्यावहि
उत्तम  बहुवचन
परिश्वचामहे
परिश्वच्यामहे
परिशश्वचिमहे
परिशश्वचिमहे
परिश्वचितास्महे
परिश्वचितास्महे
परिश्वचिष्यामहे
परिश्वचिष्यामहे
परिश्वचामहै
परिश्वच्यामहै
पर्यश्वचामहि
पर्यश्वच्यामहि
परिश्वचेमहि
परिश्वच्येमहि
परिश्वचिषीमहि
परिश्वचिषीमहि
पर्यश्वचिष्महि
पर्यश्वचिष्महि
पर्यश्वचिष्यामहि
पर्यश्वचिष्यामहि
प्रथम पुरुष  एकवचन
परिश्वच्यते
परिश्वचिष्यते
परिश्वचिष्यते
परिश्वचताम्
परिश्वच्यताम्
पर्यश्वच्यत
पर्यश्वचिष्ट
पर्यश्वचिष्यत
पर्यश्वचिष्यत
प्रथमा  द्विवचन
परिश्वचेते
परिश्वच्येते
परिशश्वचाते
परिशश्वचाते
परिश्वचितारौ
परिश्वचितारौ
परिश्वचिष्येते
परिश्वचिष्येते
परिश्वचेताम्
परिश्वच्येताम्
पर्यश्वचेताम्
पर्यश्वच्येताम्
परिश्वचेयाताम्
परिश्वच्येयाताम्
परिश्वचिषीयास्ताम्
परिश्वचिषीयास्ताम्
पर्यश्वचिषाताम्
पर्यश्वचिषाताम्
पर्यश्वचिष्येताम्
पर्यश्वचिष्येताम्
प्रथमा  बहुवचन
परिश्वचन्ते
परिश्वच्यन्ते
परिशश्वचिरे
परिशश्वचिरे
परिश्वचितारः
परिश्वचितारः
परिश्वचिष्यन्ते
परिश्वचिष्यन्ते
परिश्वचन्ताम्
परिश्वच्यन्ताम्
पर्यश्वचन्त
पर्यश्वच्यन्त
परिश्वच्येरन्
पर्यश्वचिषत
पर्यश्वचिषत
पर्यश्वचिष्यन्त
पर्यश्वचिष्यन्त
मध्यम पुरुष  एकवचन
परिश्वच्यसे
परिशश्वचिषे
परिशश्वचिषे
परिश्वचितासे
परिश्वचितासे
परिश्वचिष्यसे
परिश्वचिष्यसे
परिश्वच्यस्व
पर्यश्वचथाः
पर्यश्वच्यथाः
परिश्वच्येथाः
परिश्वचिषीष्ठाः
परिश्वचिषीष्ठाः
पर्यश्वचिष्ठाः
पर्यश्वचिष्ठाः
पर्यश्वचिष्यथाः
पर्यश्वचिष्यथाः
मध्यम पुरुष  द्विवचन
परिश्वचेथे
परिश्वच्येथे
परिशश्वचाथे
परिशश्वचाथे
परिश्वचितासाथे
परिश्वचितासाथे
परिश्वचिष्येथे
परिश्वचिष्येथे
परिश्वचेथाम्
परिश्वच्येथाम्
पर्यश्वचेथाम्
पर्यश्वच्येथाम्
परिश्वचेयाथाम्
परिश्वच्येयाथाम्
परिश्वचिषीयास्थाम्
परिश्वचिषीयास्थाम्
पर्यश्वचिषाथाम्
पर्यश्वचिषाथाम्
पर्यश्वचिष्येथाम्
पर्यश्वचिष्येथाम्
मध्यम पुरुष  बहुवचन
परिश्वचध्वे
परिश्वच्यध्वे
परिशश्वचिध्वे
परिशश्वचिध्वे
परिश्वचिताध्वे
परिश्वचिताध्वे
परिश्वचिष्यध्वे
परिश्वचिष्यध्वे
परिश्वचध्वम्
परिश्वच्यध्वम्
पर्यश्वचध्वम्
पर्यश्वच्यध्वम्
परिश्वचेध्वम्
परिश्वच्येध्वम्
परिश्वचिषीध्वम्
परिश्वचिषीध्वम्
पर्यश्वचिढ्वम्
पर्यश्वचिढ्वम्
पर्यश्वचिष्यध्वम्
पर्यश्वचिष्यध्वम्
उत्तम पुरुष  एकवचन
परिश्वच्ये
परिश्वचिताहे
परिश्वचिताहे
परिश्वचिष्ये
परिश्वचिष्ये
पर्यश्वच्ये
पर्यश्वचिषि
पर्यश्वचिषि
पर्यश्वचिष्ये
पर्यश्वचिष्ये
उत्तम पुरुष  द्विवचन
परिश्वचावहे
परिश्वच्यावहे
परिशश्वचिवहे
परिशश्वचिवहे
परिश्वचितास्वहे
परिश्वचितास्वहे
परिश्वचिष्यावहे
परिश्वचिष्यावहे
परिश्वचावहै
परिश्वच्यावहै
पर्यश्वचावहि
पर्यश्वच्यावहि
परिश्वच्येवहि
पर्यश्वचिष्वहि
पर्यश्वचिष्वहि
पर्यश्वचिष्यावहि
पर्यश्वचिष्यावहि
उत्तम पुरुष  बहुवचन
परिश्वचामहे
परिश्वच्यामहे
परिशश्वचिमहे
परिशश्वचिमहे
परिश्वचितास्महे
परिश्वचितास्महे
परिश्वचिष्यामहे
परिश्वचिष्यामहे
परिश्वचामहै
परिश्वच्यामहै
पर्यश्वचामहि
पर्यश्वच्यामहि
परिश्वच्येमहि
पर्यश्वचिष्महि
पर्यश्वचिष्महि
पर्यश्वचिष्यामहि
पर्यश्वचिष्यामहि