पञ्च् + सन् - पचिँ - व्यक्तीकरणे भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
पिपञ्चिषते
पिपञ्चिष्यते
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूवे / पिपञ्चिषांबभूवे / पिपञ्चिषामाहे
पिपञ्चिषिता
पिपञ्चिषिता
पिपञ्चिषिष्यते
पिपञ्चिषिष्यते
पिपञ्चिषताम्
पिपञ्चिष्यताम्
अपिपञ्चिषत
अपिपञ्चिष्यत
पिपञ्चिषेत
पिपञ्चिष्येत
पिपञ्चिषिषीष्ट
पिपञ्चिषिषीष्ट
अपिपञ्चिषिष्ट
अपिपञ्चिषि
अपिपञ्चिषिष्यत
अपिपञ्चिषिष्यत
प्रथम द्विवचन
पिपञ्चिषेते
पिपञ्चिष्येते
पिपञ्चिषाञ्चक्राते / पिपञ्चिषांचक्राते / पिपञ्चिषाम्बभूवतुः / पिपञ्चिषांबभूवतुः / पिपञ्चिषामासतुः
पिपञ्चिषाञ्चक्राते / पिपञ्चिषांचक्राते / पिपञ्चिषाम्बभूवाते / पिपञ्चिषांबभूवाते / पिपञ्चिषामासाते
पिपञ्चिषितारौ
पिपञ्चिषितारौ
पिपञ्चिषिष्येते
पिपञ्चिषिष्येते
पिपञ्चिषेताम्
पिपञ्चिष्येताम्
अपिपञ्चिषेताम्
अपिपञ्चिष्येताम्
पिपञ्चिषेयाताम्
पिपञ्चिष्येयाताम्
पिपञ्चिषिषीयास्ताम्
पिपञ्चिषिषीयास्ताम्
अपिपञ्चिषिषाताम्
अपिपञ्चिषिषाताम्
अपिपञ्चिषिष्येताम्
अपिपञ्चिषिष्येताम्
प्रथम बहुवचन
पिपञ्चिषन्ते
पिपञ्चिष्यन्ते
पिपञ्चिषाञ्चक्रिरे / पिपञ्चिषांचक्रिरे / पिपञ्चिषाम्बभूवुः / पिपञ्चिषांबभूवुः / पिपञ्चिषामासुः
पिपञ्चिषाञ्चक्रिरे / पिपञ्चिषांचक्रिरे / पिपञ्चिषाम्बभूविरे / पिपञ्चिषांबभूविरे / पिपञ्चिषामासिरे
पिपञ्चिषितारः
पिपञ्चिषितारः
पिपञ्चिषिष्यन्ते
पिपञ्चिषिष्यन्ते
पिपञ्चिषन्ताम्
पिपञ्चिष्यन्ताम्
अपिपञ्चिषन्त
अपिपञ्चिष्यन्त
पिपञ्चिषेरन्
पिपञ्चिष्येरन्
पिपञ्चिषिषीरन्
पिपञ्चिषिषीरन्
अपिपञ्चिषिषत
अपिपञ्चिषिषत
अपिपञ्चिषिष्यन्त
अपिपञ्चिषिष्यन्त
मध्यम एकवचन
पिपञ्चिषसे
पिपञ्चिष्यसे
पिपञ्चिषाञ्चकृषे / पिपञ्चिषांचकृषे / पिपञ्चिषाम्बभूविथ / पिपञ्चिषांबभूविथ / पिपञ्चिषामासिथ
पिपञ्चिषाञ्चकृषे / पिपञ्चिषांचकृषे / पिपञ्चिषाम्बभूविषे / पिपञ्चिषांबभूविषे / पिपञ्चिषामासिषे
पिपञ्चिषितासे
पिपञ्चिषितासे
पिपञ्चिषिष्यसे
पिपञ्चिषिष्यसे
पिपञ्चिषस्व
पिपञ्चिष्यस्व
अपिपञ्चिषथाः
अपिपञ्चिष्यथाः
पिपञ्चिषेथाः
पिपञ्चिष्येथाः
पिपञ्चिषिषीष्ठाः
पिपञ्चिषिषीष्ठाः
अपिपञ्चिषिष्ठाः
अपिपञ्चिषिष्ठाः
अपिपञ्चिषिष्यथाः
अपिपञ्चिषिष्यथाः
मध्यम द्विवचन
पिपञ्चिषेथे
पिपञ्चिष्येथे
पिपञ्चिषाञ्चक्राथे / पिपञ्चिषांचक्राथे / पिपञ्चिषाम्बभूवथुः / पिपञ्चिषांबभूवथुः / पिपञ्चिषामासथुः
पिपञ्चिषाञ्चक्राथे / पिपञ्चिषांचक्राथे / पिपञ्चिषाम्बभूवाथे / पिपञ्चिषांबभूवाथे / पिपञ्चिषामासाथे
पिपञ्चिषितासाथे
पिपञ्चिषितासाथे
पिपञ्चिषिष्येथे
पिपञ्चिषिष्येथे
पिपञ्चिषेथाम्
पिपञ्चिष्येथाम्
अपिपञ्चिषेथाम्
अपिपञ्चिष्येथाम्
पिपञ्चिषेयाथाम्
पिपञ्चिष्येयाथाम्
पिपञ्चिषिषीयास्थाम्
पिपञ्चिषिषीयास्थाम्
अपिपञ्चिषिषाथाम्
अपिपञ्चिषिषाथाम्
अपिपञ्चिषिष्येथाम्
अपिपञ्चिषिष्येथाम्
मध्यम बहुवचन
पिपञ्चिषध्वे
पिपञ्चिष्यध्वे
पिपञ्चिषाञ्चकृढ्वे / पिपञ्चिषांचकृढ्वे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चकृढ्वे / पिपञ्चिषांचकृढ्वे / पिपञ्चिषाम्बभूविध्वे / पिपञ्चिषांबभूविध्वे / पिपञ्चिषाम्बभूविढ्वे / पिपञ्चिषांबभूविढ्वे / पिपञ्चिषामासिध्वे
पिपञ्चिषिताध्वे
पिपञ्चिषिताध्वे
पिपञ्चिषिष्यध्वे
पिपञ्चिषिष्यध्वे
पिपञ्चिषध्वम्
पिपञ्चिष्यध्वम्
अपिपञ्चिषध्वम्
अपिपञ्चिष्यध्वम्
पिपञ्चिषेध्वम्
पिपञ्चिष्येध्वम्
पिपञ्चिषिषीध्वम्
पिपञ्चिषिषीध्वम्
अपिपञ्चिषिढ्वम्
अपिपञ्चिषिढ्वम्
अपिपञ्चिषिष्यध्वम्
अपिपञ्चिषिष्यध्वम्
उत्तम एकवचन
पिपञ्चिषे
पिपञ्चिष्ये
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूवे / पिपञ्चिषांबभूवे / पिपञ्चिषामाहे
पिपञ्चिषिताहे
पिपञ्चिषिताहे
पिपञ्चिषिष्ये
पिपञ्चिषिष्ये
पिपञ्चिषै
पिपञ्चिष्यै
अपिपञ्चिषे
अपिपञ्चिष्ये
पिपञ्चिषेय
पिपञ्चिष्येय
पिपञ्चिषिषीय
पिपञ्चिषिषीय
अपिपञ्चिषिषि
अपिपञ्चिषिषि
अपिपञ्चिषिष्ये
अपिपञ्चिषिष्ये
उत्तम द्विवचन
पिपञ्चिषावहे
पिपञ्चिष्यावहे
पिपञ्चिषाञ्चकृवहे / पिपञ्चिषांचकृवहे / पिपञ्चिषाम्बभूविव / पिपञ्चिषांबभूविव / पिपञ्चिषामासिव
पिपञ्चिषाञ्चकृवहे / पिपञ्चिषांचकृवहे / पिपञ्चिषाम्बभूविवहे / पिपञ्चिषांबभूविवहे / पिपञ्चिषामासिवहे
पिपञ्चिषितास्वहे
पिपञ्चिषितास्वहे
पिपञ्चिषिष्यावहे
पिपञ्चिषिष्यावहे
पिपञ्चिषावहै
पिपञ्चिष्यावहै
अपिपञ्चिषावहि
अपिपञ्चिष्यावहि
पिपञ्चिषेवहि
पिपञ्चिष्येवहि
पिपञ्चिषिषीवहि
पिपञ्चिषिषीवहि
अपिपञ्चिषिष्वहि
अपिपञ्चिषिष्वहि
अपिपञ्चिषिष्यावहि
अपिपञ्चिषिष्यावहि
उत्तम बहुवचन
पिपञ्चिषामहे
पिपञ्चिष्यामहे
पिपञ्चिषाञ्चकृमहे / पिपञ्चिषांचकृमहे / पिपञ्चिषाम्बभूविम / पिपञ्चिषांबभूविम / पिपञ्चिषामासिम
पिपञ्चिषाञ्चकृमहे / पिपञ्चिषांचकृमहे / पिपञ्चिषाम्बभूविमहे / पिपञ्चिषांबभूविमहे / पिपञ्चिषामासिमहे
पिपञ्चिषितास्महे
पिपञ्चिषितास्महे
पिपञ्चिषिष्यामहे
पिपञ्चिषिष्यामहे
पिपञ्चिषामहै
पिपञ्चिष्यामहै
अपिपञ्चिषामहि
अपिपञ्चिष्यामहि
पिपञ्चिषेमहि
पिपञ्चिष्येमहि
पिपञ्चिषिषीमहि
पिपञ्चिषिषीमहि
अपिपञ्चिषिष्महि
अपिपञ्चिषिष्महि
अपिपञ्चिषिष्यामहि
अपिपञ्चिषिष्यामहि
प्रथम पुरुष एकवचन
पिपञ्चिषते
पिपञ्चिष्यते
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूवे / पिपञ्चिषांबभूवे / पिपञ्चिषामाहे
पिपञ्चिषिता
पिपञ्चिषिता
पिपञ्चिषिष्यते
पिपञ्चिषिष्यते
पिपञ्चिषताम्
पिपञ्चिष्यताम्
अपिपञ्चिषत
अपिपञ्चिष्यत
पिपञ्चिषेत
पिपञ्चिष्येत
पिपञ्चिषिषीष्ट
पिपञ्चिषिषीष्ट
अपिपञ्चिषिष्ट
अपिपञ्चिषि
अपिपञ्चिषिष्यत
अपिपञ्चिषिष्यत
प्रथमा द्विवचन
पिपञ्चिषेते
पिपञ्चिष्येते
पिपञ्चिषाञ्चक्राते / पिपञ्चिषांचक्राते / पिपञ्चिषाम्बभूवतुः / पिपञ्चिषांबभूवतुः / पिपञ्चिषामासतुः
पिपञ्चिषाञ्चक्राते / पिपञ्चिषांचक्राते / पिपञ्चिषाम्बभूवाते / पिपञ्चिषांबभूवाते / पिपञ्चिषामासाते
पिपञ्चिषितारौ
पिपञ्चिषितारौ
पिपञ्चिषिष्येते
पिपञ्चिषिष्येते
पिपञ्चिषेताम्
पिपञ्चिष्येताम्
अपिपञ्चिषेताम्
अपिपञ्चिष्येताम्
पिपञ्चिषेयाताम्
पिपञ्चिष्येयाताम्
पिपञ्चिषिषीयास्ताम्
पिपञ्चिषिषीयास्ताम्
अपिपञ्चिषिषाताम्
अपिपञ्चिषिषाताम्
अपिपञ्चिषिष्येताम्
अपिपञ्चिषिष्येताम्
प्रथमा बहुवचन
पिपञ्चिषन्ते
पिपञ्चिष्यन्ते
पिपञ्चिषाञ्चक्रिरे / पिपञ्चिषांचक्रिरे / पिपञ्चिषाम्बभूवुः / पिपञ्चिषांबभूवुः / पिपञ्चिषामासुः
पिपञ्चिषाञ्चक्रिरे / पिपञ्चिषांचक्रिरे / पिपञ्चिषाम्बभूविरे / पिपञ्चिषांबभूविरे / पिपञ्चिषामासिरे
पिपञ्चिषितारः
पिपञ्चिषितारः
पिपञ्चिषिष्यन्ते
पिपञ्चिषिष्यन्ते
पिपञ्चिषन्ताम्
पिपञ्चिष्यन्ताम्
अपिपञ्चिषन्त
अपिपञ्चिष्यन्त
पिपञ्चिषेरन्
पिपञ्चिष्येरन्
पिपञ्चिषिषीरन्
पिपञ्चिषिषीरन्
अपिपञ्चिषिषत
अपिपञ्चिषिषत
अपिपञ्चिषिष्यन्त
अपिपञ्चिषिष्यन्त
मध्यम पुरुष एकवचन
पिपञ्चिषसे
पिपञ्चिष्यसे
पिपञ्चिषाञ्चकृषे / पिपञ्चिषांचकृषे / पिपञ्चिषाम्बभूविथ / पिपञ्चिषांबभूविथ / पिपञ्चिषामासिथ
पिपञ्चिषाञ्चकृषे / पिपञ्चिषांचकृषे / पिपञ्चिषाम्बभूविषे / पिपञ्चिषांबभूविषे / पिपञ्चिषामासिषे
पिपञ्चिषितासे
पिपञ्चिषितासे
पिपञ्चिषिष्यसे
पिपञ्चिषिष्यसे
पिपञ्चिषस्व
पिपञ्चिष्यस्व
अपिपञ्चिषथाः
अपिपञ्चिष्यथाः
पिपञ्चिषेथाः
पिपञ्चिष्येथाः
पिपञ्चिषिषीष्ठाः
पिपञ्चिषिषीष्ठाः
अपिपञ्चिषिष्ठाः
अपिपञ्चिषिष्ठाः
अपिपञ्चिषिष्यथाः
अपिपञ्चिषिष्यथाः
मध्यम पुरुष द्विवचन
पिपञ्चिषेथे
पिपञ्चिष्येथे
पिपञ्चिषाञ्चक्राथे / पिपञ्चिषांचक्राथे / पिपञ्चिषाम्बभूवथुः / पिपञ्चिषांबभूवथुः / पिपञ्चिषामासथुः
पिपञ्चिषाञ्चक्राथे / पिपञ्चिषांचक्राथे / पिपञ्चिषाम्बभूवाथे / पिपञ्चिषांबभूवाथे / पिपञ्चिषामासाथे
पिपञ्चिषितासाथे
पिपञ्चिषितासाथे
पिपञ्चिषिष्येथे
पिपञ्चिषिष्येथे
पिपञ्चिषेथाम्
पिपञ्चिष्येथाम्
अपिपञ्चिषेथाम्
अपिपञ्चिष्येथाम्
पिपञ्चिषेयाथाम्
पिपञ्चिष्येयाथाम्
पिपञ्चिषिषीयास्थाम्
पिपञ्चिषिषीयास्थाम्
अपिपञ्चिषिषाथाम्
अपिपञ्चिषिषाथाम्
अपिपञ्चिषिष्येथाम्
अपिपञ्चिषिष्येथाम्
मध्यम पुरुष बहुवचन
पिपञ्चिषध्वे
पिपञ्चिष्यध्वे
पिपञ्चिषाञ्चकृढ्वे / पिपञ्चिषांचकृढ्वे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चकृढ्वे / पिपञ्चिषांचकृढ्वे / पिपञ्चिषाम्बभूविध्वे / पिपञ्चिषांबभूविध्वे / पिपञ्चिषाम्बभूविढ्वे / पिपञ्चिषांबभूविढ्वे / पिपञ्चिषामासिध्वे
पिपञ्चिषिताध्वे
पिपञ्चिषिताध्वे
पिपञ्चिषिष्यध्वे
पिपञ्चिषिष्यध्वे
पिपञ्चिषध्वम्
पिपञ्चिष्यध्वम्
अपिपञ्चिषध्वम्
अपिपञ्चिष्यध्वम्
पिपञ्चिषेध्वम्
पिपञ्चिष्येध्वम्
पिपञ्चिषिषीध्वम्
पिपञ्चिषिषीध्वम्
अपिपञ्चिषिढ्वम्
अपिपञ्चिषिढ्वम्
अपिपञ्चिषिष्यध्वम्
अपिपञ्चिषिष्यध्वम्
उत्तम पुरुष एकवचन
पिपञ्चिषे
पिपञ्चिष्ये
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूव / पिपञ्चिषांबभूव / पिपञ्चिषामास
पिपञ्चिषाञ्चक्रे / पिपञ्चिषांचक्रे / पिपञ्चिषाम्बभूवे / पिपञ्चिषांबभूवे / पिपञ्चिषामाहे
पिपञ्चिषिताहे
पिपञ्चिषिताहे
पिपञ्चिषिष्ये
पिपञ्चिषिष्ये
पिपञ्चिषै
पिपञ्चिष्यै
अपिपञ्चिषे
अपिपञ्चिष्ये
पिपञ्चिषेय
पिपञ्चिष्येय
पिपञ्चिषिषीय
पिपञ्चिषिषीय
अपिपञ्चिषिषि
अपिपञ्चिषिषि
अपिपञ्चिषिष्ये
अपिपञ्चिषिष्ये
उत्तम पुरुष द्विवचन
पिपञ्चिषावहे
पिपञ्चिष्यावहे
पिपञ्चिषाञ्चकृवहे / पिपञ्चिषांचकृवहे / पिपञ्चिषाम्बभूविव / पिपञ्चिषांबभूविव / पिपञ्चिषामासिव
पिपञ्चिषाञ्चकृवहे / पिपञ्चिषांचकृवहे / पिपञ्चिषाम्बभूविवहे / पिपञ्चिषांबभूविवहे / पिपञ्चिषामासिवहे
पिपञ्चिषितास्वहे
पिपञ्चिषितास्वहे
पिपञ्चिषिष्यावहे
पिपञ्चिषिष्यावहे
पिपञ्चिषावहै
पिपञ्चिष्यावहै
अपिपञ्चिषावहि
अपिपञ्चिष्यावहि
पिपञ्चिषेवहि
पिपञ्चिष्येवहि
पिपञ्चिषिषीवहि
पिपञ्चिषिषीवहि
अपिपञ्चिषिष्वहि
अपिपञ्चिषिष्वहि
अपिपञ्चिषिष्यावहि
अपिपञ्चिषिष्यावहि
उत्तम पुरुष बहुवचन
पिपञ्चिषामहे
पिपञ्चिष्यामहे
पिपञ्चिषाञ्चकृमहे / पिपञ्चिषांचकृमहे / पिपञ्चिषाम्बभूविम / पिपञ्चिषांबभूविम / पिपञ्चिषामासिम
पिपञ्चिषाञ्चकृमहे / पिपञ्चिषांचकृमहे / पिपञ्चिषाम्बभूविमहे / पिपञ्चिषांबभूविमहे / पिपञ्चिषामासिमहे
पिपञ्चिषितास्महे
पिपञ्चिषितास्महे
पिपञ्चिषिष्यामहे
पिपञ्चिषिष्यामहे
पिपञ्चिषामहै
पिपञ्चिष्यामहै
अपिपञ्चिषामहि
अपिपञ्चिष्यामहि
पिपञ्चिषेमहि
पिपञ्चिष्येमहि
पिपञ्चिषिषीमहि
पिपञ्चिषिषीमहि
अपिपञ्चिषिष्महि
अपिपञ्चिषिष्महि
अपिपञ्चिषिष्यामहि
अपिपञ्चिषिष्यामहि