नि + नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्द के विभिन्न लकारों की तुलना
प्रथम एकवचन
निनदति
निनद्यते
निननाद
निनेदे
निनदिता
निनदिता
निनदिष्यति
निनदिष्यते
निनदतात् / निनदताद् / निनदतु
निनद्यताम्
न्यनदत् / न्यनदद्
न्यनद्यत
निनदेत् / निनदेद्
निनद्येत
निनद्यात् / निनद्याद्
निनदिषीष्ट
न्यनादीत् / न्यनादीद् / न्यनदीत् / न्यनदीद्
न्यनादि
न्यनदिष्यत् / न्यनदिष्यद्
न्यनदिष्यत
प्रथम द्विवचन
निनदतः
निनद्येते
निनेदतुः
निनेदाते
निनदितारौ
निनदितारौ
निनदिष्यतः
निनदिष्येते
निनदताम्
निनद्येताम्
न्यनदताम्
न्यनद्येताम्
निनदेताम्
निनद्येयाताम्
निनद्यास्ताम्
निनदिषीयास्ताम्
न्यनादिष्टाम् / न्यनदिष्टाम्
न्यनदिषाताम्
न्यनदिष्यताम्
न्यनदिष्येताम्
प्रथम बहुवचन
निनदन्ति
निनद्यन्ते
निनेदुः
निनेदिरे
निनदितारः
निनदितारः
निनदिष्यन्ति
निनदिष्यन्ते
निनदन्तु
निनद्यन्ताम्
न्यनदन्
न्यनद्यन्त
निनदेयुः
निनद्येरन्
निनद्यासुः
निनदिषीरन्
न्यनादिषुः / न्यनदिषुः
न्यनदिषत
न्यनदिष्यन्
न्यनदिष्यन्त
मध्यम एकवचन
निनदसि
निनद्यसे
निनेदिथ
निनेदिषे
निनदितासि
निनदितासे
निनदिष्यसि
निनदिष्यसे
निनदतात् / निनदताद् / निनद
निनद्यस्व
न्यनदः
न्यनद्यथाः
निनदेः
निनद्येथाः
निनद्याः
निनदिषीष्ठाः
न्यनादीः / न्यनदीः
न्यनदिष्ठाः
न्यनदिष्यः
न्यनदिष्यथाः
मध्यम द्विवचन
निनदथः
निनद्येथे
निनेदथुः
निनेदाथे
निनदितास्थः
निनदितासाथे
निनदिष्यथः
निनदिष्येथे
निनदतम्
निनद्येथाम्
न्यनदतम्
न्यनद्येथाम्
निनदेतम्
निनद्येयाथाम्
निनद्यास्तम्
निनदिषीयास्थाम्
न्यनादिष्टम् / न्यनदिष्टम्
न्यनदिषाथाम्
न्यनदिष्यतम्
न्यनदिष्येथाम्
मध्यम बहुवचन
निनदथ
निनद्यध्वे
निनेद
निनेदिध्वे
निनदितास्थ
निनदिताध्वे
निनदिष्यथ
निनदिष्यध्वे
निनदत
निनद्यध्वम्
न्यनदत
न्यनद्यध्वम्
निनदेत
निनद्येध्वम्
निनद्यास्त
निनदिषीध्वम्
न्यनादिष्ट / न्यनदिष्ट
न्यनदिढ्वम्
न्यनदिष्यत
न्यनदिष्यध्वम्
उत्तम एकवचन
निनदामि
निनद्ये
निननद / निननाद
निनेदे
निनदितास्मि
निनदिताहे
निनदिष्यामि
निनदिष्ये
निनदानि
निनद्यै
न्यनदम्
न्यनद्ये
निनदेयम्
निनद्येय
निनद्यासम्
निनदिषीय
न्यनादिषम् / न्यनदिषम्
न्यनदिषि
न्यनदिष्यम्
न्यनदिष्ये
उत्तम द्विवचन
निनदावः
निनद्यावहे
निनेदिव
निनेदिवहे
निनदितास्वः
निनदितास्वहे
निनदिष्यावः
निनदिष्यावहे
निनदाव
निनद्यावहै
न्यनदाव
न्यनद्यावहि
निनदेव
निनद्येवहि
निनद्यास्व
निनदिषीवहि
न्यनादिष्व / न्यनदिष्व
न्यनदिष्वहि
न्यनदिष्याव
न्यनदिष्यावहि
उत्तम बहुवचन
निनदामः
निनद्यामहे
निनेदिम
निनेदिमहे
निनदितास्मः
निनदितास्महे
निनदिष्यामः
निनदिष्यामहे
निनदाम
निनद्यामहै
न्यनदाम
न्यनद्यामहि
निनदेम
निनद्येमहि
निनद्यास्म
निनदिषीमहि
न्यनादिष्म / न्यनदिष्म
न्यनदिष्महि
न्यनदिष्याम
न्यनदिष्यामहि
प्रथम पुरुष एकवचन
निनदति
निनद्यते
निननाद
निनेदे
निनदिता
निनदिता
निनदिष्यति
निनदिष्यते
निनदतात् / निनदताद् / निनदतु
निनद्यताम्
न्यनदत् / न्यनदद्
न्यनद्यत
निनदेत् / निनदेद्
निनद्येत
निनद्यात् / निनद्याद्
निनदिषीष्ट
न्यनादीत् / न्यनादीद् / न्यनदीत् / न्यनदीद्
न्यनादि
न्यनदिष्यत् / न्यनदिष्यद्
न्यनदिष्यत
प्रथमा द्विवचन
निनदतः
निनद्येते
निनेदतुः
निनेदाते
निनदितारौ
निनदितारौ
निनदिष्यतः
निनदिष्येते
निनदताम्
निनद्येताम्
न्यनदताम्
न्यनद्येताम्
निनदेताम्
निनद्येयाताम्
निनद्यास्ताम्
निनदिषीयास्ताम्
न्यनादिष्टाम् / न्यनदिष्टाम्
न्यनदिषाताम्
न्यनदिष्यताम्
न्यनदिष्येताम्
प्रथमा बहुवचन
निनदन्ति
निनद्यन्ते
निनेदुः
निनेदिरे
निनदितारः
निनदितारः
निनदिष्यन्ति
निनदिष्यन्ते
निनदन्तु
निनद्यन्ताम्
न्यनदन्
न्यनद्यन्त
निनदेयुः
निनद्येरन्
निनद्यासुः
निनदिषीरन्
न्यनादिषुः / न्यनदिषुः
न्यनदिषत
न्यनदिष्यन्
न्यनदिष्यन्त
मध्यम पुरुष एकवचन
निनदसि
निनद्यसे
निनेदिथ
निनेदिषे
निनदितासि
निनदितासे
निनदिष्यसि
निनदिष्यसे
निनदतात् / निनदताद् / निनद
निनद्यस्व
न्यनदः
न्यनद्यथाः
निनदेः
निनद्येथाः
निनद्याः
निनदिषीष्ठाः
न्यनादीः / न्यनदीः
न्यनदिष्ठाः
न्यनदिष्यः
न्यनदिष्यथाः
मध्यम पुरुष द्विवचन
निनदथः
निनद्येथे
निनेदथुः
निनेदाथे
निनदितास्थः
निनदितासाथे
निनदिष्यथः
निनदिष्येथे
निनदतम्
निनद्येथाम्
न्यनदतम्
न्यनद्येथाम्
निनदेतम्
निनद्येयाथाम्
निनद्यास्तम्
निनदिषीयास्थाम्
न्यनादिष्टम् / न्यनदिष्टम्
न्यनदिषाथाम्
न्यनदिष्यतम्
न्यनदिष्येथाम्
मध्यम पुरुष बहुवचन
निनदथ
निनद्यध्वे
निनेद
निनेदिध्वे
निनदितास्थ
निनदिताध्वे
निनदिष्यथ
निनदिष्यध्वे
निनदत
निनद्यध्वम्
न्यनदत
न्यनद्यध्वम्
निनदेत
निनद्येध्वम्
निनद्यास्त
निनदिषीध्वम्
न्यनादिष्ट / न्यनदिष्ट
न्यनदिढ्वम्
न्यनदिष्यत
न्यनदिष्यध्वम्
उत्तम पुरुष एकवचन
निनदामि
निनद्ये
निननद / निननाद
निनेदे
निनदितास्मि
निनदिताहे
निनदिष्यामि
निनदिष्ये
निनदानि
निनद्यै
न्यनदम्
न्यनद्ये
निनदेयम्
निनद्येय
निनद्यासम्
निनदिषीय
न्यनादिषम् / न्यनदिषम्
न्यनदिषि
न्यनदिष्यम्
न्यनदिष्ये
उत्तम पुरुष द्विवचन
निनदावः
निनद्यावहे
निनेदिव
निनेदिवहे
निनदितास्वः
निनदितास्वहे
निनदिष्यावः
निनदिष्यावहे
निनदाव
निनद्यावहै
न्यनदाव
न्यनद्यावहि
निनदेव
निनद्येवहि
निनद्यास्व
निनदिषीवहि
न्यनादिष्व / न्यनदिष्व
न्यनदिष्वहि
न्यनदिष्याव
न्यनदिष्यावहि
उत्तम पुरुष बहुवचन
निनदामः
निनद्यामहे
निनेदिम
निनेदिमहे
निनदितास्मः
निनदितास्महे
निनदिष्यामः
निनदिष्यामहे
निनदाम
निनद्यामहै
न्यनदाम
न्यनद्यामहि
निनदेम
निनद्येमहि
निनद्यास्म
निनदिषीमहि
न्यनादिष्म / न्यनदिष्म
न्यनदिष्महि
न्यनदिष्याम
न्यनदिष्यामहि